Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 733
ऋषिः - त्रिशोकः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

इ꣣ह꣢ त्वा꣣ गो꣡प꣢रीणसं म꣣हे꣡ म꣢न्दन्तु꣣ रा꣡ध꣢से । स꣡रो꣢ गौ꣣रो꣡ यथा꣢꣯ पिब ॥७३३॥

स्वर सहित पद पाठ

इह꣢ । त्वा꣣ । गो꣡प꣢꣯रीणसम् । गो । प꣣रीणसम् । महे꣣ । म꣣न्दन्तु । रा꣡ध꣢꣯से । स꣡रः꣢꣯ । गौ꣣रः꣢ । य꣡था꣢꣯ । पि꣢ब ॥७३३॥


स्वर रहित मन्त्र

इह त्वा गोपरीणसं महे मन्दन्तु राधसे । सरो गौरो यथा पिब ॥७३३॥


स्वर रहित पद पाठ

इह । त्वा । गोपरीणसम् । गो । परीणसम् । महे । मन्दन्तु । राधसे । सरः । गौरः । यथा । पिब ॥७३३॥

सामवेद - मन्त्र संख्या : 733
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 2; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (त्वा गोपरीणसम्) હે પરમાત્મન્ ! તારી સ્તુતિ વાણીઓથી પ્રાપ્ત થનારા અધ્યાત્મ અન્નને (महे राधसे) મહાન મોક્ષૈશ્વર્યની પ્રાપ્તિને માટે (मन्दन्तु) ઉપાસકજનો સ્તુત કરે-અર્ચિત કરે (गौरः यथा सरः पिब) ગોરવર્ણનું હરણ જેમ સરોવર-જળનું તૃપ્તિથી પાન કરે છે, તેમ ઉપાસકના ઉપાસનારસનું પાન કર. (૩)

 

भावार्थ -

ભાવાર્થ · સ્તુતિઓથી પ્રાપ્ત થવાને પાત્ર મોક્ષ ભોગવાળા તારા પરમાત્માની મોક્ષૈશ્વર્યને માટે ઉપાસક અર્ચન કરે છે, તું એમનું અર્ચનારૂપ આર્દ્રરસનું પૂર્ણરૂપે પાન કર. (૩)
 

इस भाष्य को एडिट करें
Top