Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 735
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

नृ꣡भि꣢र्धौ꣣तः꣢ सु꣣तो꣢꣫ अश्नै꣣र꣢व्या꣣ वा꣢रैः꣣ प꣡रि꣢पूतः । अ꣢श्वो꣣ न꣢ नि꣣क्तो꣢ न꣣दी꣡षु꣢ ॥७३५॥

स्वर सहित पद पाठ

नृ꣡भिः꣢꣯ । धौ꣣तः꣢ । सु꣣तः꣢ । अ꣡श्नैः꣢꣯ । अ꣡व्याः꣢꣯ । वा꣡रैः꣢꣯ । प꣡रि꣢꣯पूतः । प꣡रि꣢꣯ । पू꣣तः । अ꣡श्वः꣢꣯ । न । नि꣣क्तः꣢ । न꣣दी꣡षु꣢ ॥७३५॥


स्वर रहित मन्त्र

नृभिर्धौतः सुतो अश्नैरव्या वारैः परिपूतः । अश्वो न निक्तो नदीषु ॥७३५॥


स्वर रहित पद पाठ

नृभिः । धौतः । सुतः । अश्नैः । अव्याः । वारैः । परिपूतः । परि । पूतः । अश्वः । न । निक्तः । नदीषु ॥७३५॥

सामवेद - मन्त्र संख्या : 735
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 2; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (नृभिः) મુમુક્ષુજનો દ્વારા (सुतः) નિષ્પાદિત (द्यौतः) પ્રાપ્ત (अव्याः अश्नैः वारैः) યોગભૂમિયોગસ્થલીના દોષ આવરણ સાધનો-અભ્યાસોથી (परिपूतः) સર્વ તરફથી પરમાત્મા રક્ષિત થાય છે. (अश्वः नदीभिः निक्तः) જેમ ખુલી જળધારાઓ દ્વારા ઘોડાને કાન્ત બનાવવામાં આવે છે તેમ. (૨)

 

भावार्थ -

ભાવાર્થ : જેમ જળધારાઓમાં ઘોડાને નવડાવીને નિર્મળ કાન્તરૂપમાં જોવામાં આવે છે, તેમ મુમુક્ષુજનો પરમાત્માને પોતાની અંદર શ્રદ્ધાભરી યોગભૂમિ રૂપ અભ્યાસો દ્વારા નિર્મળ સાક્ષાત્ કરે છે. (૨)

इस भाष्य को एडिट करें
Top