Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 748
ऋषिः - नारदः काण्वः
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
5
त꣡मु꣢ हुवे꣣ वा꣡ज꣢सातय꣣ इ꣢न्द्रं꣣ भ꣡रा꣢य शु꣣ष्मि꣡ण꣢म् । भ꣡वा꣢ नः सु꣣म्ने꣡ अन्त꣢꣯मः꣣ स꣡खा꣢ वृ꣣धे꣢ ॥७४८॥
स्वर सहित पद पाठतम् । उ꣣ । हुवे । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । इ꣡न्द्र꣢꣯म् । भ꣡रा꣢꣯य । शु꣣ष्मि꣡ण꣢म् । भ꣡व꣢꣯ । नः꣣ । सुम्ने꣢ । अ꣡न्त꣢꣯मः । स꣡खा꣢꣯ । स । खा꣡ । वृधे꣢ ॥७४८॥
स्वर रहित मन्त्र
तमु हुवे वाजसातय इन्द्रं भराय शुष्मिणम् । भवा नः सुम्ने अन्तमः सखा वृधे ॥७४८॥
स्वर रहित पद पाठ
तम् । उ । हुवे । वाजसातये । वाज । सातये । इन्द्रम् । भराय । शुष्मिणम् । भव । नः । सुम्ने । अन्तमः । सखा । स । खा । वृधे ॥७४८॥
सामवेद - मन्त्र संख्या : 748
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 3; सूक्त » 4; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 3; सूक्त » 4; मन्त्र » 3
Acknowledgment
पदार्थ -
પદાર્થ : (तं शुष्मिणम् इन्द्रम् उ) તે સમસ્ત બળવાળા પરમાત્માને અવશ્ય (वाजसातये भराय हुवे) અમૃત ભોગ-મોક્ષ આનંદ માટે તથા સાંસારિક ભરણ-પોષણ માટે-સાંસારિક શ્રેષ્ઠ સુખ ભોગ માટે આમંત્રિત કરું છું, તેથી હે પરમાત્મન્ ! તું (नः) અમારા (सुम्ने) સમસ્ત સુખને માટે અને (वृधे) વૃદ્ધિને માટે-જીવન વિકાસને માટે (अन्तमः सखा भव) અન્તિકતમ-અત્યંત નજીકના સાથી હૃદયસ્થ બની જા. (૩)
भावार्थ -
ભાવાર્થ : સમસ્ત બળધારક પરમાત્માને હૃદયમાં આમંત્રિત કરવો જોઈએ, તે જ મોક્ષનો અમૃતભોગ અને સાંસારિક ભરણ-પોષણ રૂપ સુખ અને સમસ્ત સુખોને પ્રદાન કરે છે; તથા અમારા જીવન વિકાસમાં અત્યંત નજીક સાથી હૃદયવાસી છે. (૩)