Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 758
ऋषिः - शुनःशेप आजीगर्तिः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

ए꣣ष꣢ प्र꣣त्ने꣢न꣣ ज꣡न्म꣢ना दे꣣वो꣢ दे꣣वे꣡भ्यः꣢ सु꣣तः꣢ । ह꣡रि꣢ प꣣वि꣡त्रे꣢ अर्षति ॥७५८॥

स्वर सहित पद पाठ

ए꣣षः꣢ । प्र꣣त्ने꣡न꣢ । ज꣡न्म꣢꣯ना । दे꣣वः꣢ । दे꣣वे꣡भ्यः꣢ । सु꣣तः꣢ । ह꣡रिः꣢꣯ । प꣣वि꣡त्रे꣢ । अ꣣र्षति ॥७५८॥


स्वर रहित मन्त्र

एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः । हरि पवित्रे अर्षति ॥७५८॥


स्वर रहित पद पाठ

एषः । प्रत्नेन । जन्मना । देवः । देवेभ्यः । सुतः । हरिः । पवित्रे । अर्षति ॥७५८॥

सामवेद - मन्त्र संख्या : 758
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 5; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (एषः हरिः देवः) એ દુઃખહર્તા સુખદાતા સોમ-શાન્ત સ્વરૂપ પરમાત્મદેવ (प्रत्नेन जन्मना) પુરાતન-શાશ્વત પ્રસિદ્ધિથી (देवेभ्यः) જીવનમુક્તોનાં (पवित्रे सुतः अर्षति) હૃદયાકાશમાં સાક્ષાત્ થાય છે, પ્રાપ્ત થાય છે. (૧)

 

भावार्थ -

ભાવાર્થ : દુઃખહર્તા, સુખદાતા પરમાત્મા શાશ્વત પ્રસિદ્ધિથી જીવન્મુક્તોનાં હૃદયાકાશમાં સાક્ષાત્ થઈને પ્રાપ્ત થાય છે. (૧)
 

इस भाष्य को एडिट करें
Top