Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 758
ऋषिः - शुनःशेप आजीगर्तिः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
ए꣣ष꣢ प्र꣣त्ने꣢न꣣ ज꣡न्म꣢ना दे꣣वो꣢ दे꣣वे꣡भ्यः꣢ सु꣣तः꣢ । ह꣡रि꣢ प꣣वि꣡त्रे꣢ अर्षति ॥७५८॥
स्वर सहित पद पाठए꣣षः꣢ । प्र꣣त्ने꣡न꣢ । ज꣡न्म꣢꣯ना । दे꣣वः꣢ । दे꣣वे꣡भ्यः꣢ । सु꣣तः꣢ । ह꣡रिः꣢꣯ । प꣣वि꣡त्रे꣢ । अ꣣र्षति ॥७५८॥
स्वर रहित मन्त्र
एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः । हरि पवित्रे अर्षति ॥७५८॥
स्वर रहित पद पाठ
एषः । प्रत्नेन । जन्मना । देवः । देवेभ्यः । सुतः । हरिः । पवित्रे । अर्षति ॥७५८॥
सामवेद - मन्त्र संख्या : 758
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 5; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 5; सूक्त » 2; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (एषः हरिः देवः) એ દુઃખહર્તા સુખદાતા સોમ-શાન્ત સ્વરૂપ પરમાત્મદેવ (प्रत्नेन जन्मना) પુરાતન-શાશ્વત પ્રસિદ્ધિથી (देवेभ्यः) જીવનમુક્તોનાં (पवित्रे सुतः अर्षति) હૃદયાકાશમાં સાક્ષાત્ થાય છે, પ્રાપ્ત થાય છે. (૧)
भावार्थ -
ભાવાર્થ : દુઃખહર્તા, સુખદાતા પરમાત્મા શાશ્વત પ્રસિદ્ધિથી જીવન્મુક્તોનાં હૃદયાકાશમાં સાક્ષાત્ થઈને પ્રાપ્ત થાય છે. (૧)