Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 762
ऋषिः - अहमीयुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
8
उ꣢पो꣣ षु꣢ जा꣣त꣢म꣣प्तु꣢रं꣣ गोभिर्भङ्गं परिष्कृतम् । इन्दुं देवा अयासिषुः ॥७६२॥
स्वर सहित पद पाठउ꣡प꣢꣯ । उ꣣ । सु꣢ । जा꣣त꣢म् । अ꣣प्तु꣡र꣢म् । गो꣡भिः꣢꣯ । भ꣣ङ्ग꣢म् । प꣡रि꣢꣯ष्कृतम् । प꣡रि꣢꣯ । कृ꣣तम् । इ꣡न्दु꣢꣯म् । दे꣣वाः꣢ । अ꣣यासिषुः ॥७६२॥
स्वर रहित मन्त्र
उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् । इन्दुं देवा अयासिषुः ॥७६२॥
स्वर रहित पद पाठ
उप । उ । सु । जातम् । अप्तुरम् । गोभिः । भङ्गम् । परिष्कृतम् । परि । कृतम् । इन्दुम् । देवाः । अयासिषुः ॥७६२॥
सामवेद - मन्त्र संख्या : 762
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 5; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 5; सूक्त » 3; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (गोभिः) સ્તુતિઓથી (सुजातम् अप्तुरम्) સમ્યક્ સાક્ષાત્ વ્યાપ્તિમાન (भङ्गम्) પાપભંજક (परिष्कृतम्) આત્માનો પરિષ્કાર કરનાર (इन्दुम्) આર્દ્ર આનંદરસ પૂર્ણ પરમાત્માને (देवाः उ उपायासिषुः) મુમુક્ષુ ઉપાસક પ્રાપ્ત થાય છે. (૧)
भावार्थ -
ભાવાર્થ : મુમુક્ષુ ઉપાસક જન સ્તુતિઓ દ્વારા પાપનાશક તથા આત્માનો પરિષ્કાર-અધ્યાત્મ સંસ્કાર કરનાર વ્યાપ્તિમાન આનંદરસ ભરેલ પરમાત્માનો હૃદયમાં સાક્ષાત્ કરે છે. (૧)