Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 776
ऋषिः - जमदग्निर्भार्गवः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
त्व꣡ꣳ स꣢मु꣣द्रि꣡या꣢ अ꣣पो꣢ऽग्रि꣣यो꣡ वाच꣢꣯ ई꣣र꣡य꣢न् । प꣡व꣢स्व विश्वचर्षणे ॥७७६॥
स्वर सहित पद पाठत्वम् । स꣣मुद्रि꣡याः꣢ । स꣣म् । उद्रि꣡याः꣢ । अ꣣पः꣢ । अ꣣ग्रि꣢यः । वा꣡चः꣢꣯ । ई꣣र꣡य꣢न् । प꣡व꣢꣯स्व । वि꣣श्वचर्षणे । विश्व । चर्षणे ॥७७६॥
स्वर रहित मन्त्र
त्वꣳ समुद्रिया अपोऽग्रियो वाच ईरयन् । पवस्व विश्वचर्षणे ॥७७६॥
स्वर रहित पद पाठ
त्वम् । समुद्रियाः । सम् । उद्रियाः । अपः । अग्रियः । वाचः । ईरयन् । पवस्व । विश्वचर्षणे । विश्व । चर्षणे ॥७७६॥
सामवेद - मन्त्र संख्या : 776
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (विश्वचर्षणे) હે સર્વદ્રષ્ટા શાન્ત પરમાત્મન્ ! (त्वम्) તું (अग्रियः) અગ્રણી બનીને આગળ ગતિ આપતાં (समुद्रियाः अपः) મનની સાથે સંબંધ રાખનારી-મનમાં થતી કામ-કામનાઓને (वाचः ईयरन्) સ્તુતિઓની તરફ પ્રેરિત કરવા માટે (पवस्व) પવિત્ર કર. (૨)
भावार्थ -
ભાવાર્થ : હે સર્વ દ્રષ્ટા અન્તર્યામી શાન્ત પરમાત્મન્ ! તું અગ્રણી બનીને અમારી માનસિક-મનમાં રહેલી કામનાઓને તારી સ્તુતિઓની તરફ પ્રેરિત કરવા માટે પવિત્ર કર. અમારી કામનાઓ સંસાર તરફ વળે નહિ. સંસારમાં ફસાવે નહિ, પરંતુ તારી સ્તુતિમાં સંલગ્ન રહે. (૨)
इस भाष्य को एडिट करें