Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 782
ऋषिः - कश्यपो मारीचः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
वृ꣡ष्ण꣢स्ते꣣ वृ꣢ष्ण्य꣣ꣳ श꣢वो꣣ वृ꣢षा꣣ व꣢नं꣣ वृ꣡षा꣢ सु꣣तः꣢ । स꣡ त्वं वृ꣢꣯ष꣣न्वृ꣡षेद꣢꣯सि ॥७८२॥
स्वर सहित पद पाठवृ꣡ष꣢꣯णः । ते꣣ । वृ꣡ष्ण्य꣢꣯म् । श꣡वः꣢꣯ । वृ꣡षा꣢꣯ । व꣡न꣢꣯म् । वृ꣡षा꣢꣯ । सु꣣तः꣢ । सः । त्वम् । वृ꣣षन् । वृ꣡षा꣢꣯ । इत् । अ꣣सि ॥७८२॥
स्वर रहित मन्त्र
वृष्णस्ते वृष्ण्यꣳ शवो वृषा वनं वृषा सुतः । स त्वं वृषन्वृषेदसि ॥७८२॥
स्वर रहित पद पाठ
वृषणः । ते । वृष्ण्यम् । शवः । वृषा । वनम् । वृषा । सुतः । सः । त्वम् । वृषन् । वृषा । इत् । असि ॥७८२॥
सामवेद - मन्त्र संख्या : 782
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (वृषन्) હે સુખવર્ષક શાન્ત પરમાત્મન્ ! તે (ते वृष्णः) તારું વૃધા-સુખવર્ષકનું (शवः वृष्ण्यम्) બળ સુખની વર્ષા માટે છે (वनं वृषा) સંભજન બળરૂપ છે (सुतः वृषा) ઉપાસિત થઈને સુખવર્ષક છે (सः त्वम्) તે તું (वृषा इत् असि) સુખવર્ષક જ છે. (૨)
भावार्थ -
ભાવાર્થ : હે સુખવર્ષક પરમાત્મન્ ! તારું બળ સુખવર્ષક છે, તારું ભજન-ગાન પણ સુખવર્ષક છે, તું સાક્ષાત્ થઈને પણ સુખવર્ષક છે, તું ખરેખર-સાચેસાચ સુખવર્ષક જ છે. (૨)