Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 800
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्राग्नी
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
इ꣡न्द्रे꣢ अ꣣ग्ना꣡ नमो꣢꣯ बृ꣣ह꣡त्सु꣢वृ꣣क्ति꣡मेर꣢꣯यामहे । धि꣣या꣡ धेना꣢꣯ अव꣣स्य꣡वः꣢ ॥८००॥
स्वर सहित पद पाठइ꣡न्द्रे꣢꣯ । अ꣣ग्ना꣢ । न꣡मः꣢꣯ । बृ꣣ह꣢त् । सु꣣वृक्ति꣢म् । सु꣣ । वृक्ति꣢म् । आ । ई꣣रयामहे । धिया꣢ । धे꣡नाः꣣ । अ꣣वस्य꣡वः꣢ ॥८००॥
स्वर रहित मन्त्र
इन्द्रे अग्ना नमो बृहत्सुवृक्तिमेरयामहे । धिया धेना अवस्यवः ॥८००॥
स्वर रहित पद पाठ
इन्द्रे । अग्ना । नमः । बृहत् । सुवृक्तिम् । सु । वृक्तिम् । आ । ईरयामहे । धिया । धेनाः । अवस्यवः ॥८००॥
सामवेद - मन्त्र संख्या : 800
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (अवस्यवः) અમે રક્ષણ ચાહનાર ઉપાસકજનો (इन्द्रे अग्ना) ઐશ્વર્યવાન તથા પ્રકાશ સ્વરૂપ અગ્રણી પરમાત્માને માટે (बृहत् नमः) અત્યંત નમ્રભાવ-આત્મ સ્નેહ અનુરાગ તથા (सुविक्तिम्) શ્રેષ્ઠ વર્જન-મનથી વાસના ત્યાગને (एरयामहे) ભેટ આપીએ છીએ (धिया धेनाः) કર્મની સાથે વાણીઓ-ગુણ કીર્તનની પણ ભેટ આપીએ છીએ. (૧)
भावार्थ -
ભાવાર્થ : રક્ષણ ચાહનારા ઉપાસકો ઐશ્વર્યવાન અગ્રણી પરમાત્માને માટે અત્યંત આત્મ સ્નેહ તથા વાસના રહિત મન-પવિત્ર મનોભાવ તથા વાણી દ્વારા ગુણ કીર્તન અને શ્રેષ્ઠકર્મ-શ્રેષ્ઠ આચરણની ભેટ આપે, ત્યારે તે અવશ્ય રક્ષા કરે છે. (૧)