Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 802
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्राग्नी छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

ता꣡ वां꣢ गी꣣र्भि꣡र्वि꣢प꣣न्यु꣢वः꣣ प्र꣡य꣢स्वन्तो हवामहे । मे꣣ध꣡सा꣢ता सनि꣣ष्य꣡वः꣢ ॥८०२॥

स्वर सहित पद पाठ

ता꣢ । वा꣣म् । गीर्भिः꣢ । वि꣣पन्यु꣡वः꣢ । प्र꣡य꣢꣯स्वन्तः । ह꣣वामहे । मेध꣡सा꣢ता । मे꣣ध꣢ । सा꣣ता । सनिष्य꣡वः꣢ ॥८०२॥


स्वर रहित मन्त्र

ता वां गीर्भिर्विपन्युवः प्रयस्वन्तो हवामहे । मेधसाता सनिष्यवः ॥८०२॥


स्वर रहित पद पाठ

ता । वाम् । गीर्भिः । विपन्युवः । प्रयस्वन्तः । हवामहे । मेधसाता । मेध । साता । सनिष्यवः ॥८०२॥

सामवेद - मन्त्र संख्या : 802
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 2; सूक्त » 4; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (विपन्यवः) અમે સ્તુતિ કરનારા (प्रयस्वन्तः) સ્તુતિરૂપ ભેટવાળા (सनिष्यवः) સંભજન-સારી રીતે ભજન કરનારા-ઉપાસકજન (ता वाम्) તે તને (मेधसाता) અધ્યાત્મયજ્ઞમાં સેવન કરવા યોગ્ય પરમાત્માને (हवामहे) આમંત્રિત કરીએ છીએ. (૩)

 

भावार्थ -

ભાવાર્થ : અમે સ્તોતા ભેટ આપનારા ઉપાસકજનો અધ્યાત્મયજ્ઞમાં સેવનીય, તે ઐશ્વર્યવાન તથા જ્ઞાન પ્રકાશવાન અગ્રણી પરમાત્માને આમંત્રિત કરીએ. (૩)
 

इस भाष्य को एडिट करें
Top