Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 810
ऋषिः - शंयुर्बार्हस्पत्यः
देवता - इन्द्रः
छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
8
स꣡ त्वं न꣢꣯श्चित्र वज्रहस्त धृष्णु꣣या꣢ म꣣ह꣡ स्त꣢वा꣣नो꣡ अ꣢द्रिवः । गा꣡मश्व꣢꣯ꣳ र꣣꣬थ्य꣢꣯मिन्द्र꣣ सं꣡ कि꣢र स꣣त्रा꣢꣫ वाजं꣣ न꣢ जि꣣ग्यु꣡षे꣢ ॥८१०॥
स्वर सहित पद पाठसः꣢ । त्वम् । नः꣣ । चित्र । वज्रहस्त । वज्र । हस्त । धृष्णुया꣢ । म꣣हः꣢ । स्त꣣वानः꣢ । अ꣣द्रिवः । अ । द्रिवः । गा꣢म् । अ꣡श्व꣢꣯म् । र꣣थ्य꣢म् । इ꣣न्द्र । स꣢म् । कि꣣र । सत्रा꣢ । वा꣡ज꣢꣯म् । न । जि꣣ग्यु꣡षे꣢ ॥८१०॥
स्वर रहित मन्त्र
स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः । गामश्वꣳ रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे ॥८१०॥
स्वर रहित पद पाठ
सः । त्वम् । नः । चित्र । वज्रहस्त । वज्र । हस्त । धृष्णुया । महः । स्तवानः । अद्रिवः । अ । द्रिवः । गाम् । अश्वम् । रथ्यम् । इन्द्र । सम् । किर । सत्रा । वाजम् । न । जिग्युषे ॥८१०॥
सामवेद - मन्त्र संख्या : 810
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (चित्र वज्रहस्त धृष्णुया महः अद्रिवः) હે ચાયનીય-દર્શનીય, પ્રાણોથી વર્જિત કરાવનાર ઓજ જેનો હાથ છે ધર્ષણશીલ મહાન વિભુ આનંદ ધનવાન પરમાત્મન્ ! (सः त्वं स्तवानः) સ્તુત કરવામાં આવતાં (नः) અમારે માટે (रथ्यं गाम् अश्वम्) દેહરથ-સંબંધી ગો-ઋષભ પ્રાણને અને વીર્યને (सत्रा) સાથે (वाजम्) બળને (न सङ्किर) વર્તમાનમાં ભરપૂર આપ (जिग्युषे) સંસાર સંઘર્ષને જીતવા માટે. (૨)
भावार्थ -
ભાવાર્થ : હે દર્શનીય, પાપનિવારક, ઓજરૂપ હાથોવાળા, ધર્ષણશીલ પરમાત્મન્ ! તને સ્તુતિમાં લાવવામાં આવેલ અમારા દેહમાં પ્રાણ, વીર્ય, બળને પણ સંપ્રતિ સંસાર સંઘર્ષમાં જીતનાર ભરપૂર પ્રદાન કર. (૨)
इस भाष्य को एडिट करें