Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 814
ऋषिः - नृमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
6
म꣡त्स्वा꣢ सुशिप्रिन्हरिव꣣स्त꣡मी꣢महे꣣ त्व꣡या꣢ भूषन्ति वे꣣ध꣡सः꣢ । त꣢व꣣ श्र꣡वा꣢ꣳस्युप꣣मा꣡न्यु꣢क्थ्य सु꣣ते꣡ष्वि꣢न्द्र गिर्वणः ॥८१४॥
स्वर सहित पद पाठम꣡त्स्व꣢꣯ । सु꣣शिप्रिन् । सु । शिप्रिन् । हरिवः । त꣢म् । ई꣣महे । त्व꣡या꣢꣯ । भू꣣षन्ति । वे꣡धसः꣢ । त꣡व꣢꣯ । श्र꣡वा꣢꣯ꣳसि । उ꣣प꣡मानि꣡ । उ꣣प । मा꣡नि꣢꣯ । उ꣡क्थ्य । सुते꣡षु꣢ । इ꣢न्द्र । गिर्वणः । गिः । वनः ॥८१४॥
स्वर रहित मन्त्र
मत्स्वा सुशिप्रिन्हरिवस्तमीमहे त्वया भूषन्ति वेधसः । तव श्रवाꣳस्युपमान्युक्थ्य सुतेष्विन्द्र गिर्वणः ॥८१४॥
स्वर रहित पद पाठ
मत्स्व । सुशिप्रिन् । सु । शिप्रिन् । हरिवः । तम् । ईमहे । त्वया । भूषन्ति । वेधसः । तव । श्रवाꣳसि । उपमानि । उप । मानि । उक्थ्य । सुतेषु । इन्द्र । गिर्वणः । गिः । वनः ॥८१४॥
सामवेद - मन्त्र संख्या : 814
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (सुशिप्रिन् हरिवः उक्थ्य गिर्वणः इन्द्र) હે સુંદર વિભુગતિવાળા દુઃખાપહરણ સુખાહરણ શક્તિવાળા સ્તુતિઓથી સેવનીય પ્રશંસનીય ઐશ્વર્યવાન પરમાત્મન્ ! (मत्स्व) અમારી સ્મૃતિઓથી પ્રસન્ન થા (तम् ईमहे) તે તને અમે ચાહીએ છીએ. (त्वया वेधसः भूषन्ति) તારા આશ્રયથી મેધાવી ઉપાસક ઐશ્વર્યવાન બની જાય છે (सुतेषु) સમસ્ત ઉપાસનારસ પ્રસંગોમાં (तव) તારા (उपमानि श्रवांसि) ઉપર માન કરનારા શ્રવણોને સાંભળતા રહીએ. (૨)
भावार्थ -
ભાવાર્થ : વિભૂ-વ્યાપક ગતિમાન દુ:ખહારક, સુખકારક તથા સ્તુતિઓ દ્વારા સેવનીય, પ્રશંસનીય, ઐશ્વર્યવાન પરમાત્મા અમારી સ્તુતિઓથી પ્રસન્ન થાય છે, જ્યારે અમે તેને ચાહીએ છીએ, તેની સ્તુતિઓ કરીએ છીએ. પરમાત્માના આશ્રયથી મેધાવી ઉપાસકજનો મોક્ષૈશ્વર્યના ભાગી બની જાય છે, તેથી આ રીતે ઉપર માન કરાવનાર, જીવન્મુક્ત બનાવનાર પરમાત્મા વિષયક શ્રવણો-ઉપદેશોને અમે સાંભળતા રહીએ. (૨)
इस भाष्य को एडिट करें