Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 818
ऋषिः - नहुषो मानवः देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
4

अ꣣यं꣢ पू꣣षा꣢ र꣣यि꣢꣫र्भगः꣣ सो꣡मः꣢ पुना꣣नो꣡ अ꣢र्षति । प꣢ति꣣र्वि꣡श्व꣢स्य꣣ भू꣡म꣢नो꣣꣬ व्य꣢꣯ख्य꣣द्रो꣡द꣢सी उ꣣भे꣢ ॥८१८॥

स्वर सहित पद पाठ

अ꣣य꣢म् । पू꣣षा꣢ । र꣣यिः꣢ । भ꣡गः꣢꣯ । सो꣡मः꣢꣯ । पु꣡नानः꣢ । अ꣡र्षति । प꣡तिः꣢꣯ । वि꣡श्व꣢꣯स्य । भू꣡म꣢꣯नः । वि । अ꣣ख्यत् । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । उ꣣भे꣡इति꣢ ॥८१८॥


स्वर रहित मन्त्र

अयं पूषा रयिर्भगः सोमः पुनानो अर्षति । पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे ॥८१८॥


स्वर रहित पद पाठ

अयम् । पूषा । रयिः । भगः । सोमः । पुनानः । अर्षति । पतिः । विश्वस्य । भूमनः । वि । अख्यत् । रोदसीइति । उभेइति ॥८१८॥

सामवेद - मन्त्र संख्या : 818
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 5; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (अयं सोमः) એ શાન્ત પરમાત્મા (उभे रोदसी व्यख्यत्) દ્યુલોક અને પૃથિવીલોકની ઉપર નીચેની સીમાઓને પ્રસિદ્ધ કરે છે (विश्वस्य भूमनः पतिः) તેમાં થનાર જગતનો સ્વામી છે; તથા (पूषा)  પોષક-પાલક (रयिः रयिमान्) ધનવાન-ભોગરૂપ ધનદાતા (भगः) ભજનીય-આશ્રયસ્થાન (पुनानः अर्षति) આત્માને નિર્મળ બનાવતો આવે છે. (૨)

 

भावार्थ -

ભાવાર્થ : એ શાન્ત પરમાત્મા વિશ્વના દ્યુલોક અને પૃથિવીલોક રૂપ સીમાઓને પ્રસિદ્ધ કરે છે. તેમાં રહેનાર જગતનો સ્વામી છે; તથા સર્વનો પોષક, યથાયોગ્ય રક્ષક છે. તે મોક્ષધામનો દાતા છે, આશ્રયસ્થાન અને પવિત્રકર્તા છે. (૨)

इस भाष्य को एडिट करें
Top