Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 830
ऋषिः - जमदग्निर्भार्गवः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
ए꣣त꣡ अ꣢सृग्र꣣मि꣡न्द꣢वस्ति꣣रः꣢ प꣣वि꣡त्र꣢मा꣣श꣡वः꣢ । वि꣡श्वा꣢न्य꣣भि꣡ सौभ꣢꣯गा ॥८३०॥
स्वर सहित पद पाठए꣣ते꣢ । अ꣣सृग्रम् । इ꣡न्द꣢꣯वः । ति꣣रः꣢ । प꣣वि꣡त्र꣢म् । आ꣣श꣡वः꣢ । वि꣡श्वा꣢꣯नि । अ꣣भि꣢ । सौ꣡भ꣢꣯गा । सौ । भ꣣गा ॥८३०॥
स्वर रहित मन्त्र
एत असृग्रमिन्दवस्तिरः पवित्रमाशवः । विश्वान्यभि सौभगा ॥८३०॥
स्वर रहित पद पाठ
एते । असृग्रम् । इन्दवः । तिरः । पवित्रम् । आशवः । विश्वानि । अभि । सौभगा । सौ । भगा ॥८३०॥
सामवेद - मन्त्र संख्या : 830
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (एते आशवः इन्दवः) એ વ્યાપનશીલ આનંદરસ ભરેલ સોમ-શાન્ત સ્વરૂપ પરમાત્મા (तिरः पवित्रम् असृग्रम्) અન્તર્હિત-અંદર પવિત્ર હૃદયમાં સજાવાય છે-પ્રકટ-પ્રત્યક્ષ કરવામાં આવે છે. જે ધ્યાની ઉપાસકો દ્વારા (विश्वानि सौभगा अभि) સમસ્ત સુભગ ધર્મોને પ્રાપ્ત કરવા માટે. (૧)
भावार्थ -
ભાવાર્થ : ઉપાસક આનંદરસપૂર્ણ વ્યાપનશીલ શાન્ત પરમાત્માનો અંદર હૃદયમાં સાક્ષાત્ કરે છે. સમસ્ત સૌભાગ્ય પ્રાપ્તિનો લક્ષ્ય કરીને. (૧)