Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 832
ऋषिः - जमदग्निर्भार्गवः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

कृ꣣ण्व꣢न्तो꣣ व꣡रि꣢वो꣣ ग꣢वे꣣꣬ऽभ्य꣢꣯र्षन्ति सुष्टु꣣ति꣢म् । इ꣡डा꣢म꣣स्म꣡भ्य꣢ꣳ सं꣣य꣡त꣢म् ॥८३२॥

स्वर सहित पद पाठ

कृ꣣ण्व꣡न्तः꣢ । व꣡रि꣢꣯वः । ग꣡वे꣢꣯ । अ꣡भि꣢ । अ꣣र्षन्ति । सुष्टुति꣢म् । सु꣣ । स्तुति꣢म् । इ꣡डा꣢꣯म् । अ꣣स्म꣡भ्य꣢म् । सं꣣य꣡त꣢म् । स꣣म् । य꣡त꣢꣯म् ॥८३२॥


स्वर रहित मन्त्र

कृण्वन्तो वरिवो गवेऽभ्यर्षन्ति सुष्टुतिम् । इडामस्मभ्यꣳ संयतम् ॥८३२॥


स्वर रहित पद पाठ

कृण्वन्तः । वरिवः । गवे । अभि । अर्षन्ति । सुष्टुतिम् । सु । स्तुतिम् । इडाम् । अस्मभ्यम् । संयतम् । सम् । यतम् ॥८३२॥

सामवेद - मन्त्र संख्या : 832
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (गवे वरिवः सुष्टुतिम्) વાણીને માટે બોલવાનો અવકાશ તથા ઉત્તમ સ્તુતિ કરવાનો ગુણ અને (अस्मभ्यम्) મારા ઉપાસકના આત્માને માટે (इडां संयतम्) શ્રદ્ધાને તથા સંયમ શક્તિને (कृण्वन्तः) સંપાદન કરતાં શાન્ત સ્વરૂપ પરમાત્મા (अभ्यर्षन्ति) પ્રાપ્ત થાય છે. (૩)

 

भावार्थ -

ભાવાર્થ : શાન્તસ્વરૂપ પરમાત્મા પોતાના ઉપાસક આત્મામાં પોતાના પ્રત્યે શ્રદ્ધા અને સંયમશક્તિ તથા તેની વાણીમાં ભાષણાવકાશ અને પોતાની સ્તુતિ પ્રવૃત્તિનું સંપાદન કરતાં પ્રાપ્ત થાય છે. (૩)

इस भाष्य को एडिट करें
Top