Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 845
ऋषिः - मेधातिथिः काण्वः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
य꣡स्त्वाम꣢꣯ग्ने ह꣣वि꣡ष्प꣢तिर्दू꣣तं꣡ दे꣢व सप꣣र्य꣡ति꣢ । त꣡स्य꣢ स्म प्रावि꣣ता꣡ भ꣢व ॥८४५॥
स्वर सहित पद पाठयः꣢ । त्वाम् । अ꣣ग्ने । हवि꣡ष्प꣢तिः । ह꣣विः꣢ । प꣣तिः । दूत꣢म् । दे꣣व । सपर्य꣡ति꣢ । त꣡स्य꣢꣯ । स्म꣣ । प्राविता꣢ । प्र꣣ । आविता꣣ । भव ॥८४५॥
स्वर रहित मन्त्र
यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति । तस्य स्म प्राविता भव ॥८४५॥
स्वर रहित पद पाठ
यः । त्वाम् । अग्ने । हविष्पतिः । हविः । पतिः । दूतम् । देव । सपर्यति । तस्य । स्म । प्राविता । प्र । आविता । भव ॥८४५॥
सामवेद - मन्त्र संख्या : 845
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (अग्ने देव) હે જ્ઞાન પ્રકાશ સ્વરૂપ પરમાત્મ દેવ ! (यः) જે (हविष्पतिः) પોતાના મનનો સ્વામીમનને નિરુદ્ધ કરી ચૂકેલ ઉપાસક (त्वां दूरं सपर्यति) તુજ પ્રે૨કને સેવિત કરે છે-તારી ઉપાસના કરે છે (तस्य स्म) તેનો નિશ્ચય (प्र अविता भव) તું પ્રબલ રક્ષક છે. (૨)
भावार्थ -
ભાવાર્થ : હે જ્ઞાનપ્રકાશસ્વરૂપ પરમાત્મન્ ! જે મનને નિરુદ્ધ કરી તારી ઉપાસના કરે છે તેની તું પૂર્ણરૂપે રક્ષા કરે છે. (૨)