Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 847
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - मित्रावरुणौ छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

मि꣣त्र꣡ꣳ हु꣢वे पू꣣त꣡द꣢क्षं꣣ व꣡रु꣢णं च रि꣣शा꣡द꣢सम् । धि꣡यं꣢ घृ꣣ता꣢ची꣣ꣳ सा꣡ध꣢न्ता ॥८४७॥

स्वर सहित पद पाठ

मि꣣त्र꣢म् । मि꣣ । त्र꣢म् । हु꣣वे । पूत꣡द꣢क्षम् । पू꣣त꣢ । द꣣क्षम् । व꣡रु꣢꣯णम् । च꣣ । रिशा꣡द꣢सम् । धि꣡य꣢꣯म् । घृ꣣ता꣡ची꣢म् । सा꣡ध꣢꣯न्ता ॥८४७॥


स्वर रहित मन्त्र

मित्रꣳ हुवे पूतदक्षं वरुणं च रिशादसम् । धियं घृताचीꣳ साधन्ता ॥८४७॥


स्वर रहित पद पाठ

मित्रम् । मि । त्रम् । हुवे । पूतदक्षम् । पूत । दक्षम् । वरुणम् । च । रिशादसम् । धियम् । घृताचीम् । साधन्ता ॥८४७॥

सामवेद - मन्त्र संख्या : 847
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 2; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (पूतदक्षं मित्रं रिशादसं वरुणं च हुवे) પવિત્ર બળવાળા પ્રેરક પરમાત્માને તથા હિંસકના ભક્ષણકર્તા અથવા હિંસકોના ક્ષયકર્તા પોતાની તરફ વરણકર્તા પરમાત્માને જે (धियं घृताचीम्) પ્રજ્ઞામનોભાવનાને વાણી-સ્તુતિ વાણીને (साधन्ता) સાધવા-સફળ બનાવનાર છે (हुवे) તેને આમંત્રિત કરું છુંસ્મરણ કરું છું. (૧)

 

भावार्थ -

ભાવાર્થ : હું સંસારમાં કર્મ માટે પ્રેરક મનોભાવનાને સિદ્ધ-સફળ કરવાવાળા તથા પોતાની તરફ વરવાવાળા, સ્તુતિવાણીને સફળ બનાવનાર પરમાત્માને નિરંતર પોતાની અંદર આમંત્રિત કરું-સ્મરણ કરું. (૧)

इस भाष्य को एडिट करें
Top