Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 869
ऋषिः - त्रित आप्त्यः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

ति꣣स्रो꣢꣫ वाच꣣ उ꣡दी꣢रते꣣ गा꣡वो꣢ मिमन्ति धे꣣न꣡वः꣢ । ह꣡रि꣢रेति꣣ क꣡नि꣢क्रदत् ॥८६९॥

स्वर सहित पद पाठ

ति꣣स्रः꣢ । वा꣡चः꣢꣯ । उत् । ई꣢रते । गा꣡वः꣢꣯ । मि꣢मन्ति । धेन꣡वः꣢ । ह꣡रिः꣢꣯ । ए꣢ति । क꣡नि꣢꣯क्रदत् ॥८६९॥


स्वर रहित मन्त्र

तिस्रो वाच उदीरते गावो मिमन्ति धेनवः । हरिरेति कनिक्रदत् ॥८६९॥


स्वर रहित पद पाठ

तिस्रः । वाचः । उत् । ईरते । गावः । मिमन्ति । धेनवः । हरिः । एति । कनिक्रदत् ॥८६९॥

सामवेद - मन्त्र संख्या : 869
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (तिस्रः वाचः) ત્રણ વાણીઓ (अ , उ , म्) ‘ઓરૂમ્’ માં રહેલ જ્યારે (उदीरते) ઉચ્ચારિત થાય છે (धेनवः गावः मिमन्ति) દૂઝણી ગાયોની માફક ભાંભરે છે-મીઠી વાણી બોલે છે (कनिक्रदत् हरिः एति) કલ્યાણ કરતો મધુર ધ્વનિ કરતો સોમ-શાન્ત સ્વરૂપ પરમાત્મા પ્રાપ્ત થાય છે. (૫)

 

भावार्थ -

ભાવાર્થ : ઉપાસક દ્વારા ‘अ , उ , म् ’ ‘ઓરૂમ્’ ત્રણ માત્રા સમૂહ અથવા ત્રણેય માત્રા ઉચ્ચારિત કરતી દૂઝણી ગાયોના રૂપમાં શબ્દ કરે છે, ત્યારે કલ્યાણકર શાન્ત પરમાત્મા મધુર ધ્વનિ કરતો ઉપાસકની અંદર પ્રાપ્ત થાય છે. (૫)
 

इस भाष्य को एडिट करें
Top