Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 889
ऋषिः - अहमीयुराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

प꣡व꣢मानो अजीजनद्दि꣣व꣢श्चि꣣त्रं꣡ न त꣢꣯न्य꣣तु꣢म् । ज्यो꣡ति꣢र्वैश्वान꣣रं꣢ बृ꣣ह꣢त् ॥८८९॥

स्वर सहित पद पाठ

प꣡व꣢꣯मानः । अ꣢जीजनत् । दिवः꣢ । चि꣣त्र꣢म् । न । त꣣न्य꣢तुम् । ज्यो꣡तिः꣢꣯ । वै꣣श्वानर꣢म् । वै꣣श्व । नर꣢म् । बृ꣡ह꣢त् ॥८८९॥


स्वर रहित मन्त्र

पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् । ज्योतिर्वैश्वानरं बृहत् ॥८८९॥


स्वर रहित पद पाठ

पवमानः । अजीजनत् । दिवः । चित्रम् । न । तन्यतुम् । ज्योतिः । वैश्वानरम् । वैश्व । नरम् । बृहत् ॥८८९॥

सामवेद - मन्त्र संख्या : 889
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 1; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (पवमानः) આનંદધારામાં આવતાં શાન્ત પરમાત્માએ (बृहत् वैश्वानरं ज्योतिः) ઉપાસકની અંદર તેની મહાન વૈશ્વાનર આત્મ-જ્યોતિને (अजीजनत्) પ્રત્યક્ષ કરાવી. (दिवः) આકાશ મંડળમાં (चित्रं तन्यतुं न) અદ્ભુતવાણીનો વિસ્તાર કરનારી વિદ્યુત્તી સમાન. (૮)

 

भावार्थ -

ભાવાર્થ : મેઘમંડળની અદ્ભુત વિદ્યુત જ્યોતિની સમાન આનંદધારામાં આવતા શાન્ત પરમાત્મા ઉપાસકની અંદર તેની આત્મજ્યોતિનો સાક્ષાત્ કરાવે છે, તેને પોતાના આત્માનો પ્રત્યક્ષ કરાવે છે. (૮)

इस भाष्य को एडिट करें
Top