Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 891
ऋषिः - अहमीयुराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

प꣡व꣢मानस्य ते꣣ र꣢सो꣣ द꣢क्षो꣣ वि꣡ रा꣢जति द्यु꣣मा꣢न् । ज्यो꣢ति꣣र्वि꣢श्व꣣꣬ꣳ स्व꣢꣯र्दृ꣣शे꣢ ॥८९१॥

स्वर सहित पद पाठ

प꣡व꣢꣯मानस्य । ते꣣ । र꣡सः꣢꣯ । द꣡क्षः꣢꣯ । वि । रा꣣जति । द्युमा꣣न् । ज्यो꣡तिः꣢꣯ । वि꣡श्व꣢꣯म् । स्वः꣢ । दृ꣣शे꣢ ॥८९१॥


स्वर रहित मन्त्र

पवमानस्य ते रसो दक्षो वि राजति द्युमान् । ज्योतिर्विश्वꣳ स्वर्दृशे ॥८९१॥


स्वर रहित पद पाठ

पवमानस्य । ते । रसः । दक्षः । वि । राजति । द्युमान् । ज्योतिः । विश्वम् । स्वः । दृशे ॥८९१॥

सामवेद - मन्त्र संख्या : 891
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (पवमानस्य ते) તું ધારારૂપમાં પ્રાપ્ત થનાર પરમાત્માનો (रसः दक्षः ह्युमान्) ૨સ પ્રબળમહાન અને દીપ્તિમાન-જ્યોતિવાળો (विराजति) ઉપાસકની અંદર વિશેષ પ્રકાશિત થઈ રહ્યો છે. (ज्योतिः विश्वं स्वः दृशे) જે જ્યોતિ સમસ્ત સુખોમાં સર્વોપરિ સુખની દર્શક છે.
 

इस भाष्य को एडिट करें
Top