Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 894
ऋषिः - मेध्यातिथिः काण्वः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

शृ꣣ण्वे꣢ वृ꣣ष्टे꣡रि꣢व स्व꣣नः꣡ पव꣢꣯मानस्य शु꣣ष्मि꣡णः꣢ । च꣡र꣢न्ति वि꣣द्यु꣡तो꣢ दि꣣वि꣢ ॥८९४॥

स्वर सहित पद पाठ

शृ꣣ण्वे꣢ । वृ꣣ष्टेः꣢ । इ꣣व । स्वनः꣢ । प꣡व꣢꣯मानस्य । शु꣣ष्मि꣡णः꣢ । च꣡र꣢꣯न्ति । वि꣣द्यु꣡तः꣢ । वि꣣ । द्यु꣡तः꣢꣯ । दि꣣वि꣢ ॥८९४॥


स्वर रहित मन्त्र

शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः । चरन्ति विद्युतो दिवि ॥८९४॥


स्वर रहित पद पाठ

शृण्वे । वृष्टेः । इव । स्वनः । पवमानस्य । शुष्मिणः । चरन्ति । विद्युतः । वि । द्युतः । दिवि ॥८९४॥

सामवेद - मन्त्र संख्या : 894
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 1; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (शुष्मिणः पवमानस्य) બળવાન, ધારારૂપમાં પ્રાપ્ત થનાર પરમાત્માના (स्वनः) અમૃત વચનો (वृष्टेः इव श्रृण्वे) ધારારૂપમાં પ્રાપ્ત થઈ રહેલ વર્ષાની સમાન સાંભળું છું (दिवि विद्युतः चरन्ति) તથા જેમ આકાશમાં વીજળી થતી હોય છે-ચમકતી હોય છે, તેમ પરમાત્માની આનંદ ધારાઓ થતી હોય છે-ચમકતી હોય છે. [અર્થાત્ જેમ આકાશમાં વીજળીના ચમકારા તથા મેઘ ગર્જના થતી હોય તેમ બળવાન પરમાત્માનાં અમૃતવચનો ઉપાસકનાં હૃદયમાં સંભળાય છે-અનુવાદક.]
 

इस भाष्य को एडिट करें
Top