Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 899
ऋषिः - बृहन्मतिराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
8

प꣣रिष्कृण्व꣡न्ननि꣢꣯ष्कृतं꣣ ज꣡ना꣢य या꣣त꣢य꣣न्नि꣡षः꣢ । वृ꣣ष्टिं꣢ दि꣣वः꣡ परि꣢꣯ स्रव ॥८९९॥

स्वर सहित पद पाठ

प꣣रिष्कृण्व꣢न् । प꣣रि । कृण्व꣢न् । अ꣡नि꣢꣯ष्कृतम् । अ । नि꣣ष्कृतम् । ज꣡ना꣢य । या꣣त꣡य꣢न् । इ꣡षः꣢꣯ । वृ꣣ष्टि꣢म् । दि꣣वः꣢ । प꣡रि꣢꣯ । स्र꣣व ॥८९९॥


स्वर रहित मन्त्र

परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निषः । वृष्टिं दिवः परि स्रव ॥८९९॥


स्वर रहित पद पाठ

परिष्कृण्वन् । परि । कृण्वन् । अनिष्कृतम् । अ । निष्कृतम् । जनाय । यातयन् । इषः । वृष्टिम् । दिवः । परि । स्रव ॥८९९॥

सामवेद - मन्त्र संख्या : 899
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (अनिष्कृतं परिष्कृण्वन्) સંસ્કૃત હૃદયને તારા આગમનથી સુશોભિત કરીને તું પરમાત્મન્ ! (जनाय इषः यातयन्) ઉપાસક જનને માટે તારા દર્શન, જ્ઞાન, આનંદરૂપ ઇચ્છાઓને પ્રાપ્ત કરાવવા માટે (दिवः वष्टिं परिस्रव) તારા અમૃતધામથી ૨સ-અમૃતરસને સર્વત્રથી સ્રવિત કર-ધારારૂપમાં ટપકાવી દે. (૨)
 

इस भाष्य को एडिट करें
Top