Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 903
ऋषिः - बृहन्मतिराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
2
स꣣मीचीना꣡ अ꣢नूषत꣣ ह꣡रि꣢ꣳ हिन्व꣣न्त्य꣡द्रि꣢भिः । इ꣢न्दु꣣मि꣡न्द्रा꣢य पी꣣त꣡ये꣢ ॥९०३॥
स्वर सहित पद पाठसमी꣣चीनाः꣢ । स꣣म् । ईचीनाः꣢ । अ꣣नूषत । ह꣡रि꣢꣯म् । हि꣣न्वन्ति । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । इ꣡न्दु꣢꣯म् । इ꣡न्द्रा꣢꣯य । पी꣣त꣡ये꣢ ॥९०३॥
स्वर रहित मन्त्र
समीचीना अनूषत हरिꣳ हिन्वन्त्यद्रिभिः । इन्दुमिन्द्राय पीतये ॥९०३॥
स्वर रहित पद पाठ
समीचीनाः । सम् । ईचीनाः । अनूषत । हरिम् । हिन्वन्ति । अद्रिभिः । अ । द्रिभिः । इन्दुम् । इन्द्राय । पीतये ॥९०३॥
सामवेद - मन्त्र संख्या : 903
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 2; सूक्त » 1; मन्त्र » 6
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 2; सूक्त » 1; मन्त्र » 6
Acknowledgment
पदार्थ -
પદાર્થ : (समीचीनाः हरिम् इन्दुम् अनुषत) હે સમ્યક્ ગુણ-આચાર સંપન્ન ઉપાસકજનો ! તમે દુઃખનાશક, સુખદાતા અને આનંદરસપૂર્ણ પરમાત્માની સ્તુતિ કરો. (इन्द्राय पीतये) પોતાના અન્તરાત્માનાં પાન-આધાનને માટે (अद्रिभिः हिन्वन्ति) જેને શ્લોકકર્તા-સ્તુતિકર્તા, મંત્રપાઠક ઋષિઓ દ્વારા પ્રાપ્ત કરે છે-શ્રવણ કરે છે. (૬)
इस भाष्य को एडिट करें