Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 918
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्राग्नी छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
11

मा꣡ पा꣢प꣣त्वा꣡य꣢ नो न꣣रे꣡न्द्रा꣢ग्नी꣣ मा꣡भिश꣢꣯स्तये । मा꣡ नो꣢ रीरधतं नि꣣दे꣢ ॥९१८॥

स्वर सहित पद पाठ

मा । पा꣣पत्वा꣡य꣢ । नः꣣ । नरा । इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । मा । अ꣣भि꣡श꣢स्तये । अ꣣भि꣢ । श꣣स्तये । मा꣢ । नः꣣ । रीरधतम् । निदे꣢ ॥९१८॥


स्वर रहित मन्त्र

मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये । मा नो रीरधतं निदे ॥९१८॥


स्वर रहित पद पाठ

मा । पापत्वाय । नः । नरा । इन्द्राग्नी । इन्द्र । अग्नीइति । मा । अभिशस्तये । अभि । शस्तये । मा । नः । रीरधतम् । निदे ॥९१८॥

सामवेद - मन्त्र संख्या : 918
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 4; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (इन्द्राग्नी नरा) હે ઐશ્વર્યવાન જ્ઞાનપ્રકાશવાન પરમાત્મન્ ! મારા જીવનનેતા ! (नः) અમને (पापत्वाय मा रीरधतम्) માનસ પાપને માટે પાપવશ ન કર, (आभिशस्तये मा) હિંસા કરવાને માટે શારીરિક પાપને વશ ન કર, (नः मा निदे) અમને નિંદાને માટે વાણી વિષયક પાપ વશ ન થવા દે-ન કર. (૩)

इस भाष्य को एडिट करें
Top