Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 925
ऋषिः - बृहन्मतिराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

आ꣡ योनि꣢꣯मरु꣣णो꣡ रु꣢ह꣣द्ग꣢म꣣दि꣢न्द्रो꣣ वृ꣡षा꣢ सु꣣त꣢म् । ध्रु꣣वे꣡ सद꣢꣯सि सीदतु ॥९२५॥

स्वर सहित पद पाठ

आ । यो꣡नि꣢꣯म् । अ꣣रुणः꣢ । रु꣣हत् । ग꣡म꣢꣯त् । इ꣡न्द्रः꣢꣯ । वृ꣡षा꣢꣯ । सु꣣त꣢म् । ध्रु꣣वे꣢ । स꣡द꣢꣯सि । सी꣡द꣢꣯तु ॥९२५॥


स्वर रहित मन्त्र

आ योनिमरुणो रुहद्गमदिन्द्रो वृषा सुतम् । ध्रुवे सदसि सीदतु ॥९२५॥


स्वर रहित पद पाठ

आ । योनिम् । अरुणः । रुहत् । गमत् । इन्द्रः । वृषा । सुतम् । ध्रुवे । सदसि । सीदतु ॥९२५॥

सामवेद - मन्त्र संख्या : 925
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (अरुणः) આરોચન સમગ્ર પ્રકાશમાન સોમ =શાન્ત સ્વરૂપ પરમાત્મા (योनिम् आरुहत्) મળવાવાળા-મળવાને ઇચ્છુક ઉપાસકમાં આવીને બેઠો-આવીને બેસે છે, ત્યારે (वृषा इन्द्रः सुतम् आगमत्) ઇન્દ્રિયોનો પ્રેરક આત્મા સ્વયં સોમની તરફ તેની સાક્ષાત્ થયેલાની તરફ ઝૂકી-નમી જાય છે. પુનઃ ધ્રુવસ્થાન-મોક્ષધામમાં વિરાજમાન થાય છે. (૨)

इस भाष्य को एडिट करें
Top