Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 934
ऋषिः - पुरुहन्मा आङ्गिरसः देवता - इन्द्रः छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
7

इ꣢न्द्रं꣣ त꣡ꣳ शु꣢म्भ पुरुहन्म꣣न्न꣡व꣢से꣣ य꣡स्य꣢ द्वि꣣ता꣡ वि꣢ध꣣र्त्त꣡रि꣢ । ह꣡स्ते꣢न꣣ व꣢ज्रः꣣ प्र꣡ति꣢ धायि दर्श꣣तो꣢ म꣣हा꣢न् दे꣣वो꣡ न सूर्यः꣢꣯ ॥९३४॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯म् । तम् । शु꣣म्भ । पुरुहन्मन् । पुरु । हन्मन् । अ꣡व꣢꣯से । य꣡स्य꣢꣯ । द्वि꣣ता꣢ । वि꣣ध꣡र्तरि꣢ । वि꣣ । धर्त꣡रि꣢ । ह꣡स्ते꣢꣯न । व꣡ज्रः꣢꣯ । प्र꣡ति꣢꣯ । धा꣣यि । दर्श꣢तः । म꣣हा꣢न् । दे꣣वः꣢ । न । सू꣡र्यः꣢꣯ ॥९३४॥


स्वर रहित मन्त्र

इन्द्रं तꣳ शुम्भ पुरुहन्मन्नवसे यस्य द्विता विधर्त्तरि । हस्तेन वज्रः प्रति धायि दर्शतो महान् देवो न सूर्यः ॥९३४॥


स्वर रहित पद पाठ

इन्द्रम् । तम् । शुम्भ । पुरुहन्मन् । पुरु । हन्मन् । अवसे । यस्य । द्विता । विधर्तरि । वि । धर्तरि । हस्तेन । वज्रः । प्रति । धायि । दर्शतः । महान् । देवः । न । सूर्यः ॥९३४॥

सामवेद - मन्त्र संख्या : 934
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (पुरुहन्मन्) હે દોષોના અત્યંત નાશક ઉપાસક ! તું (तम् इन्द्रम् अवसे शुम्भ) તે ઐશ્વર્યવાન પરમાત્માને પોતાનાં રક્ષણને માટે બોલ-પ્રાર્થિત કર. (यस्य विधर्त्तरि द्विता) જે વિશેષધર્તા ઇન્દ્ર-ઐશ્વર્યવાન પરમાત્મામાં બે ધર્મ છે, ભોગ અને અપવર્ગ પ્રદાન કરવા અથવા દંડ અને પુરસ્કાર આપવા. (हस्तेन वज्रः प्रतिधायि) હસ્તથી વજ્ર પ્રતિધાન કરવું (महान् दर्शतः ज्रः देवः न सूर्यः) દર્શનીય મહાન દેવ સૂર્યની સમાન છે. સૂર્ય અંધકારનો નાશ કરે છે અને પ્રકાશ ફેલાવે છે, એવો પરમાત્મા ઉપાસકની વાસનાને મટાડે છે અને શાન્તિની વૃદ્ધિ કરે છે. (૨)

इस भाष्य को एडिट करें
Top