Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 937
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
प्र꣢प्र꣣ क्ष꣡या꣢य꣣ प꣡न्य꣢से꣣ ज꣡ना꣢य꣣ जु꣡ष्टो꣢ अ꣣द्रु꣡हः꣢ । वी꣣꣬त्य꣢꣯र्ष꣣ प꣡नि꣢ष्टये ॥९३७॥
स्वर सहित पद पाठप्र꣡प्र꣢꣯ । प्र । प्र꣣ । क्ष꣡या꣢꣯य । प꣡न्य꣢꣯से । ज꣡ना꣢꣯य । जु꣡ष्टः꣢꣯ । अ꣣द्रु꣡हः꣢ । अ꣣ । द्रु꣡हः꣢꣯ । वी꣣ति꣢ । अ꣣र्ष । प꣡नि꣢꣯ष्टये ॥९३७॥
स्वर रहित मन्त्र
प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहः । वीत्यर्ष पनिष्टये ॥९३७॥
स्वर रहित पद पाठ
प्रप्र । प्र । प्र । क्षयाय । पन्यसे । जनाय । जुष्टः । अद्रुहः । अ । द्रुहः । वीति । अर्ष । पनिष्टये ॥९३७॥
सामवेद - मन्त्र संख्या : 937
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 1; मन्त्र » 3
Acknowledgment
पदार्थ -
પદાર્થ : (प्र प्र क्षयाय) ઉત્તરોત્તર પ્રકૃષ્ટ નિવાસ મોક્ષધામની પ્રાપ્તિને માટે (अद्रुहः पन्यसे जनाय) દ્રોહ ન કરનાર પરંતુ સ્તુતિકર્તા જનને માટે (पनिष्टये जुष्टः) સ્તુતિને માટે સેવિત થઈને-ઉપાસિત થઈને (वीति आर्ष) પ્રાપ્તિને માટે અર્થાત્ અભીષ્ટ પ્રાપ્તિને માટે પ્રાપ્ત થાય છે. (૩)
इस भाष्य को एडिट करें