Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 940
ऋषिः - अग्निश्चाक्षुषः
देवता - पवमानः सोमः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
8
सो꣡मः꣢ पुना꣣न꣢ ऊ꣣र्मि꣢꣫णाव्यं꣣ वा꣢रं꣣ वि꣡ धा꣢वति । अ꣡ग्रे꣢ वा꣣चः꣡ पव꣢꣯मानः꣣ क꣡नि꣢क्रदत् ॥९४०॥
स्वर सहित पद पाठसो꣡मः꣢꣯ । पु꣣नानः꣢ । ऊ꣣र्मि꣡णा꣢ । अ꣡व्य꣢꣯म् । वा꣡र꣢꣯म् । वि । धा꣣वति । अ꣡ग्रे꣢꣯ । वा꣣चः꣢ । प꣡व꣢꣯मानः । क꣡नि꣢꣯क्रदत् ॥९४०॥
स्वर रहित मन्त्र
सोमः पुनान ऊर्मिणाव्यं वारं वि धावति । अग्रे वाचः पवमानः कनिक्रदत् ॥९४०॥
स्वर रहित पद पाठ
सोमः । पुनानः । ऊर्मिणा । अव्यम् । वारम् । वि । धावति । अग्रे । वाचः । पवमानः । कनिक्रदत् ॥९४०॥
सामवेद - मन्त्र संख्या : 940
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 3; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (पुनानः सोमः) અધ્યેષ્યમાણ-મનન નિદિધ્યાસનમાં આવેલ શાંત સ્વરૂપ પરમાત્મા (ऊर्मिणा) વિભુગતિ તરંગથી (अव्यं वारम्) રક્ષણીય અને વરણ કરવા—સ્વીકાર કરવા યોગ્ય આત્માને (वि धावति) વિશેષ રૂપે સાક્ષાત્-પ્રાપ્ત થાય છે (वाचा अग्रे) સ્તુતિની આગળ-આગળ સ્તુતિની સાથે (पवमानः कनिक्रदत्) આનંદધારામાં આવતો પરમાત્મા અત્યન્ત સંવાદ કરે છે. (૭)
भावार्थ -
ભાવાર્થ : આનંદધારામાં પ્રાપ્ત થનાર શાંત સ્વરૂપ પરમાત્મા મનન, નિદિધ્યાસનમાં આવતાં સ્તુતિની સાથે જ વિભુગતિ તરંગથી વિશેષ રૂપથી સંવાદ કરતો આપણું રક્ષણીય સ્થળ આત્માને પ્રાપ્ત થાય છે. (૭)
इस भाष्य को एडिट करें