Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 956
ऋषिः - त्रय ऋषयः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
7

त्वं꣢ नृ꣣च꣡क्षा꣢ असि सोम वि꣣श्व꣢तः꣣ प꣡व꣢मान वृषभ꣣ ता꣡ वि धा꣢꣯वसि । स꣡ नः꣢ पवस्व꣣ व꣡सु꣢म꣣द्धि꣡र꣢ण्यवद्व꣣य꣡ꣳ स्या꣢म꣣ भु꣡व꣢नेषु जी꣣व꣡से꣢ ॥९५६॥

स्वर सहित पद पाठ

त्व꣢म् । नृ꣣च꣡क्षाः꣢ । नृ꣣ । च꣡क्षाः꣢꣯ । अ꣣सि । सोम । विश्व꣡तः꣢ । प꣡व꣢꣯मान । वृ꣣षभः । ता꣢ । वि । धा꣣वसि । सः꣢ । नः꣣ । पवस्व । व꣡सु꣢꣯मत् । हि꣡र꣢꣯ण्यवत् । व꣣य꣢म् । स्या꣣म । भु꣡व꣢꣯नेषु । जी꣣व꣡से꣢ । ॥९५६॥


स्वर रहित मन्त्र

त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि । स नः पवस्व वसुमद्धिरण्यवद्वयꣳ स्याम भुवनेषु जीवसे ॥९५६॥


स्वर रहित पद पाठ

त्वम् । नृचक्षाः । नृ । चक्षाः । असि । सोम । विश्वतः । पवमान । वृषभः । ता । वि । धावसि । सः । नः । पवस्व । वसुमत् । हिरण्यवत् । वयम् । स्याम । भुवनेषु । जीवसे । ॥९५६॥

सामवेद - मन्त्र संख्या : 956
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (पवमान सोम) ધારારૂપમાં પ્રાપ્ત થનાર શાન્ત સ્વરૂપ પરમાત્મન્ ! તું (वृषभ) સુખવર્ષક (नृचक्षाः असि) મુમુક્ષુજનોને દેખે છે-જાણે છે. કોણ છે એ (ता त्वं विश्वतः विधावसि) તું તે સુખોને પ્રાપ્ત કરાવવા સર્વત્ર વિવિધ ગુણોથી જાય છે-પ્રાપ્ત થાય છે. (सः) તે તું (वसुवित् हिरण्यवित् पवस्व) મોક્ષવાસ પ્રાપ્ત કરાવનાર, અમૃત પ્રાપ્ત કરાવનાર અમને પ્રાપ્ત થા. (वयं भुवनेषु जीवसे स्याम) અમે લોકોમાં જીવવા માટે સમર્થ બનીએ. (૨)

इस भाष्य को एडिट करें
Top