Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 987
ऋषिः - उरुचक्रिरात्रेयः देवता - मित्रावरुणौ छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

पा꣣तं꣡ नो꣢ मित्रा पा꣣यु꣡भि꣢रु꣣त꣡ त्रा꣢येथाꣳ सुत्रा꣣त्रा꣢ । सा꣣ह्या꣢म꣣ द꣡स्यू꣢न् त꣣नू꣡भिः꣢ ॥९८७॥

स्वर सहित पद पाठ

पात꣢म् । नः꣣ । मित्रा । मि । त्रा । पायु꣡भिः꣢ । उ꣣त꣢ । त्रा꣣येथाम् । सु꣣त्रात्रा꣢ । सु꣣ । त्रात्रा꣢ । सा꣣ह्या꣡म꣢ । द꣡स्यू꣢꣯न् । त꣣नू꣡भिः꣢ ॥९८७॥


स्वर रहित मन्त्र

पातं नो मित्रा पायुभिरुत त्रायेथाꣳ सुत्रात्रा । साह्याम दस्यून् तनूभिः ॥९८७॥


स्वर रहित पद पाठ

पातम् । नः । मित्रा । मि । त्रा । पायुभिः । उत । त्रायेथाम् । सुत्रात्रा । सु । त्रात्रा । साह्याम । दस्यून् । तनूभिः ॥९८७॥

सामवेद - मन्त्र संख्या : 987
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 3; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (मित्रा) હે મિત્ર-પ્રેરક તથા વરુણ-વરનાર પરમાત્મન્ ! (नः) અમને (पायुभिः) રક્ષાનાં સાધનોથી (पातम्) દોષોથી બચાવો. (उत सुत्रात्रा) શ્રેષ્ઠ રક્ષાનાં સાધનોથી (त्रायेथाम्) રક્ષા કરો (तनूभिः) પોતાનાં અંગોથી (दस्यून्) ક્ષય કરનારા દોષોને (साह्याम) સહન કરીએ-સામનો-તિરસ્કાર કરીએ. (૩)

इस भाष्य को एडिट करें
Top