Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1723
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
6

त्व꣢म꣣ङ्ग꣡ प्र श꣢꣯ꣳसिषो दे꣣वः꣡ श꣢विष्ठ꣣ म꣡र्त्य꣢म् । न꣢꣫ त्वद꣣न्यो꣡ म꣢घवन्नस्ति मर्डि꣣ते꣢न्द्र꣣ ब्र꣡वी꣢मि ते꣣ व꣡चः꣢ ॥१७२३॥

स्वर सहित पद पाठ

त्व꣢म् । अ꣣ङ्ग꣢ । प्र । श꣣ꣳसिषः । देवः꣢ । श꣣विष्ठ । म꣡र्त्य꣢꣯म् । न । त्वत् । अ꣣न्यः꣢ । अ꣣न् । यः꣢ । म꣣घवन् । अस्ति । मर्डिता꣢ । इ꣡न्द्र꣢꣯ । ब्र꣡वी꣢꣯मि । ते꣣ । व꣡चः꣢꣯ ॥१७२३॥


स्वर रहित मन्त्र

त्वमङ्ग प्र शꣳसिषो देवः शविष्ठ मर्त्यम् । न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥१७२३॥


स्वर रहित पद पाठ

त्वम् । अङ्ग । प्र । शꣳसिषः । देवः । शविष्ठ । मर्त्यम् । न । त्वत् । अन्यः । अन् । यः । मघवन् । अस्ति । मर्डिता । इन्द्र । ब्रवीमि । ते । वचः ॥१७२३॥

सामवेद - मन्त्र संख्या : 1723
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 5; मन्त्र » 1
Acknowledgment

पदार्थ -

इस मन्त्र की व्याख्या २४७ संख्या पर हो चुकी है। सरलतार्थ यह हैप्रभु कहते हैं—हे (अङ्ग) = गतिशील अतएव प्रिय ! (शविष्ठ) = शक्तिशालिन् ! (त्वम्) = तू (मर्त्यम्) = इस दोषपूर्ण मनुष्य को (प्रशंसिष:) = प्रशंसित ही करता है – उसकी निन्दा नहीं करता । संसार में गुणदोष तो सभी में हैं — निन्दा करके क्या करना । अकर्मण्य व निर्बल ही निन्दा किया करते हैं । जीव कहता है कि—हे (मघवन्) = ज्ञानैश्वर्यपूर्ण प्रभो ! (इन्द्र) = परमैश्वर्य-सम्पन्न प्रभो ! (त्वत् अन्यः देव: मर्डिता न अस्ति) = वस्तुतः संसार में आपसे भिन्न कोई देव मुझे सुख देनेवाला नहीं है, अतः मैं (ते वचः ब्रवीमि) = तेरे ही स्तुति वचनों का उच्चारण करता हूँ, तभी तो प्रशस्तेन्द्रि' गोतम' बन पाता हूँ । 

भावार्थ -

मैं किसी की निन्दा न करूँ । सदा प्रभु का स्तवन करूँ ।

इस भाष्य को एडिट करें
Top