साइडबार
ऋग्वेद - मण्डल 9/ सूक्त 57/ मन्त्र 1
प्र ते॒ धारा॑ अस॒श्चतो॑ दि॒वो न य॑न्ति वृ॒ष्टय॑: । अच्छा॒ वाजं॑ सह॒स्रिण॑म् ॥
स्वर सहित पद पाठप्र । ते॒ । धाराः॑ । अ॒स॒श्चतः॑ । दि॒वः । न । य॒न्ति॒ । वृ॒ष्टयः॑ । अच्छ॑ । वाज॑म् । स॒ह॒स्रिण॑म् ॥
स्वर रहित मन्त्र
प्र ते धारा असश्चतो दिवो न यन्ति वृष्टय: । अच्छा वाजं सहस्रिणम् ॥
स्वर रहित पद पाठप्र । ते । धाराः । असश्चतः । दिवः । न । यन्ति । वृष्टयः । अच्छ । वाजम् । सहस्रिणम् ॥ ९.५७.१
ऋग्वेद - मण्डल » 9; सूक्त » 57; मन्त्र » 1
अष्टक » 7; अध्याय » 1; वर्ग » 14; मन्त्र » 1
अष्टक » 7; अध्याय » 1; वर्ग » 14; मन्त्र » 1
विषय - पवमान सोम।
भावार्थ -
हे शासक ! स्वामिन् ! (दिवः वृष्टयः न) आकाश से पड़ने वाली वृष्टियां जिस प्रकार (वाजं प्र यन्ति) अन्न को प्राप्त होती और प्रदान करती हैं उसी प्रकार (असश्चतः ते) संगरहित तेरी (धाराः) वाणियां और पालक शक्तियां (सहस्रिणं वाजं अच्छ प्र यन्ति) सहस्रों ऐश्वर्य और बल प्राप्त करती या प्रदान करती हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अवत्सार ऋषिः॥ पवमानः सोमो देवता॥ छन्द:— १, ३ गायत्री २ निचृद गायत्री। ४ ककुम्मती गायत्री।
इस भाष्य को एडिट करें