Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 110
ऋषिः - प्रयोगो भार्गवः सौभरि: काण्वो वा
देवता - अग्निः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - आग्नेयं काण्डम्
5
मा꣡ नो꣢ हृणीथा꣣ अ꣡ति꣢थिं꣣ व꣡सु꣢र꣣ग्निः꣡ पु꣢रुप्रश꣣स्त꣢ ए꣣षः꣢ । यः꣢ सु꣣हो꣡ता꣢ स्वध्व꣣रः꣢ ॥११०॥
स्वर सहित पद पाठमा꣢ । नः꣣ । हृणीथाः । अ꣡ति꣢꣯थिम् । व꣡सुः꣢ । अ꣣ग्निः꣢ । पु꣣रुप्रशस्तः꣢ । पु꣣रु । प्रशस्तः꣢ । ए꣣षः꣢ । यः । सु꣣हो꣡ता꣢ । सु꣣ । हो꣡ता꣢꣯ । स्व꣣ध्वरः꣢ । सु꣣ । अध्वरः꣢ ॥११०॥
स्वर रहित मन्त्र
मा नो हृणीथा अतिथिं वसुरग्निः पुरुप्रशस्त एषः । यः सुहोता स्वध्वरः ॥११०॥
स्वर रहित पद पाठ
मा । नः । हृणीथाः । अतिथिम् । वसुः । अग्निः । पुरुप्रशस्तः । पुरु । प्रशस्तः । एषः । यः । सुहोता । सु । होता । स्वध्वरः । सु । अध्वरः ॥११०॥
सामवेद - मन्त्र संख्या : 110
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 12;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे मनुष्य ! ( नः ) = हमारे ( अतिथिं ) = अतिथि के समान पूजनीय देव के प्रति ( मा हृणीथा: ) = क्रोध या अनादर मत कर । ( एष: ) = यह ( पुरुप्रशस्तः ) = बहुत उत्तम प्रशंसा और आदर करने योग्य है। वह ( वसुः ) = वास देने योग्य सबके भीतर बसने वाला और सबको बसाने वाला ( अग्निः ) = अग्नि के समान ज्ञान रूप प्रकाश से सम्पन्न है । ( यः ) = जो ( सुहोता ) = उत्तम पदार्थों का दाता और प्रतिगृहीता और ( स्वध्वरः ) = उत्तम हिंसा राहत कार्यों का अनुष्ठाता पालक है ।
टिप्पणी -
११० - " मा नो हृणीतामतिथिर्वसु" इति ऋ०।१. मा हृणीथाः मा क्रोत्सीः इति । मा० वि० । ह्वणि: क्रुध्यतिकर्मा । नि० २। १२ ॥
ऋषि | देवता | छन्द | स्वर -
ऋषिः- प्रयोगो भार्गवः सौभरि: काण्व: वा ।
छन्दः - ककुप् ।
इस भाष्य को एडिट करें