Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 12
ऋषिः - वामदेवो गौतमः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आग्नेयं काण्डम्
8
दू꣣तं꣡ वो꣢ वि꣣श्व꣡वे꣢दसꣳ हव्य꣣वा꣢ह꣣म꣡म꣢र्त्यम् । य꣡जि꣢ष्ठमृञ्जसे गि꣣रा꣢ ॥१२॥
स्वर सहित पद पाठदू꣣त꣢म् । वः꣣ । विश्व꣡वे꣢दसम् । वि꣣श्व꣢ । वे꣣दसम् । हव्यवा꣡ह꣢म् । ह꣣व्य । वा꣡ह꣢꣯म् । अ꣡म꣢꣯र्त्यम् । अ । म꣣र्त्यम् । य꣡जि꣢꣯ष्ठम् । ऋ꣣ञ्जसे । गिरा꣢ ॥१२॥
स्वर रहित मन्त्र
दूतं वो विश्ववेदसꣳ हव्यवाहममर्त्यम् । यजिष्ठमृञ्जसे गिरा ॥१२॥
स्वर रहित पद पाठ
दूतम् । वः । विश्ववेदसम् । विश्व । वेदसम् । हव्यवाहम् । हव्य । वाहम् । अमर्त्यम् । अ । मर्त्यम् । यजिष्ठम् । ऋञ्जसे । गिरा ॥१२॥
सामवेद - मन्त्र संख्या : 12
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 2;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा ० = हे अग्ने ! प्रकाशस्वरूप ! ( विश्ववेदसम् ) = समस्त धनों के स्वामी, समस्त ज्ञानसंपन्न ( हव्यवाहम् ) = समस्त भोग्य पदार्थों को प्राप्त कराने वाले, ( अमर्त्यम् ) = कभी न मरने वाले, अमृत ( दूतम् ) = दूत के समान परोपकारी सर्वोपास्य, ( यजिष्ठम् ) = सृष्टिमय महान् यज्ञ के करने वाले, अथवा सबसे बड़े उपास्य ( वः ) = तुमको मैं ( गिरा ) = वेदवाणी द्वारा ( ऋञ्जसे १ ) = अपने अनुकूल करता हूं, आपकी साधना करता हूं । अथवा हे मनुष्यो ! ( वः दूतं ) = आप लोगों के उपास्य, सर्वेश्वर, अमृत रूप देवकी वाणी से (ऋञ्जसे ) = स्तुति करता हूं ।
टिप्पणी -
१. ऋञ्जतिः प्रसाधनकर्मा । नि० ४ । ३ ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - वामदेवः
छन्द: - गायत्री