Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1274
ऋषिः - राहूगण आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
0
ए꣣ष꣢ उ꣣ स्य꣢꣫ वृषा꣣ र꣢꣫थोऽव्या꣣ वारे꣡भि꣢रव्यत । ग꣢च्छ꣣न्वा꣡ज꣢ꣳ सह꣣स्रि꣡ण꣢म् ॥१२७४॥
स्वर सहित पद पाठए꣣षः꣢ । उ꣣ । स्यः꣢ । वृ꣡षा꣢꣯ । र꣡थः꣢꣯ । अ꣡व्याः꣢꣯ । वा꣡रे꣢꣯भिः । अ꣣व्यत । ग꣡च्छ꣢꣯न् । वा꣡ज꣢꣯म् । स꣣हस्रि꣡ण꣢म् ॥१२७४॥
स्वर रहित मन्त्र
एष उ स्य वृषा रथोऽव्या वारेभिरव्यत । गच्छन्वाजꣳ सहस्रिणम् ॥१२७४॥
स्वर रहित पद पाठ
एषः । उ । स्यः । वृषा । रथः । अव्याः । वारेभिः । अव्यत । गच्छन् । वाजम् । सहस्रिणम् ॥१२७४॥
सामवेद - मन्त्र संख्या : 1274
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषय - missing
भावार्थ -
(स्यः एषः) वह यह सोम अर्थात् शम आदि षट्कसम्पत्ति से युक्त मुमुक्षु जन (वृषा) सुखों का हृदयभूमि में वर्षण करने हारा, (रथः) गतिशील, रमणस्वभाव, सर्वत्र प्रसन्न होकर विचरने हारा (सहस्रिणम्) बल से युक्त या नाना प्रकार के सुखों के देने वाले (वाजं) ज्ञान ऐश्वर्य को (गच्छत्) प्राप्त होता है और वह (अव्याः) चितिशक्ति या मुख्य प्राण के (वारैः) वरण योग्य साधनों से (अव्यत) मुक्तिमार्ग पर गमन करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः—१ पराशरः। २ शुनःशेपः। ३ असितः काश्यपो देवलो वा। ४, ७ राहूगणः। ५, ६ नृमेधः प्रियमेधश्च। ८ पवित्रो वसिष्ठौ वोभौ वा। ९ वसिष्ठः। १० वत्सः काण्वः। ११ शतं वैखानसाः। १२ सप्तर्षयः। १३ वसुर्भारद्वाजः। १४ नृमेधः। १५ भर्गः प्रागाथः। १६ भरद्वाजः। १७ मनुराप्सवः। १८ अम्बरीष ऋजिष्वा च। १९ अग्नयो धिष्ण्याः ऐश्वराः। २० अमहीयुः। २१ त्रिशोकः काण्वः। २२ गोतमो राहूगणः। २३ मधुच्छन्दा वैश्वामित्रः॥ देवता—१—७, ११-१३, १६-२० पवमानः सोमः। ८ पावमान्यध्येतृस्तृतिः। ९ अग्निः। १०, १४, १५, २१-२३ इन्द्रः॥ छन्दः—१, ९ त्रिष्टुप्। २–७, १०, ११, १६, २०, २१ गायत्री। ८, १८, २३ अनुष्टुप्। १३ जगती। १४ निचृद् बृहती। १५ प्रागाथः। १७, २२ उष्णिक्। १२, १९ द्विपदा पंक्तिः॥ स्वरः—१, ९ धैवतः। २—७, १०, ११, १६, २०, २१ षड्जः। ८, १८, २३ गान्धारः। १३ निषादः। १४, १५ मध्यमः। १२, १९ पञ्चमः। १७, २२ ऋषभः॥
इस भाष्य को एडिट करें