Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 128
ऋषिः - श्रुतकक्षः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
8
मा꣡ न꣢ इन्द्रा꣣भ्या꣢३꣱दि꣢शः꣣ सू꣡रो꣢ अ꣣क्तु꣡ष्वा य꣢꣯मत् । त्वा꣢ यु꣣जा꣡ व꣢नेम꣣ त꣢त् ॥१२८॥
स्वर सहित पद पाठमा ꣢ । नः꣣ । इन्द्र । अभि꣢ । आ꣣दि꣡शः꣢ । आ꣣ । दि꣡शः꣢꣯ । सूरः꣢꣯ । अ꣣क्तु꣡षु꣢ । आ । य꣣मत् । त्वा꣢ । यु꣣जा꣢ । व꣣नेम । त꣢त् ॥१२८॥
स्वर रहित मन्त्र
मा न इन्द्राभ्या३दिशः सूरो अक्तुष्वा यमत् । त्वा युजा वनेम तत् ॥१२८॥
स्वर रहित पद पाठ
मा । नः । इन्द्र । अभि । आदिशः । आ । दिशः । सूरः । अक्तुषु । आ । यमत् । त्वा । युजा । वनेम । तत् ॥१२८॥
सामवेद - मन्त्र संख्या : 128
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 2;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे ( इन्द्र ) = इन्द ! ऐश्वर्यवन् ! ( आ दिश: ) = चारों दिशाओं से भी ( नः !) = हमारे ( अभि ) = प्रति ( अक्तुषु ) = रात्रि, अन्धकार युक्त कालों में, राजस तामस अवस्थाओं में भी ( सूरः ) = चुपके २ छापा मारने वाला चोर या हिंसक जन्तु या काम क्रोध आदि शत्रु ( नः मा अभि आ यमत्१ ) = हम पर काबू न करले, फांस न ले बल्कि हम ( तत् ) = उस समय ( त्वा युजा ) = तुझ अपने सहायक द्वारा उसे ( वनेम ) = मार डालें ।
अक्रु: रात्रिनाम । नि० १। ७ ॥२.यम परिवेषणे ( भ्वादिः ) ३. श्वथ ऋथ हिंसार्था: वन चेति भ्वादिः ।
टिप्पणी -
१२८-'आयमन्' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - श्रुतकक्षः।
छन्दः - गायत्री।
इस भाष्य को एडिट करें