Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 131
ऋषिः - त्रिशोकः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
8

अ꣡पि꣢बत्क꣣द्रु꣡वः꣢ सु꣣त꣡मिन्द्रः꣢꣯ स꣣ह꣡स्र꣢बाह्वे । त꣡त्रा꣢ददिष्ट꣣ पौ꣡ꣳस्य꣢म् ॥१३१॥

स्वर सहित पद पाठ

अ꣡पि꣢꣯बत् । क꣣द्रु꣡वः꣢ । क꣣त् । द्रु꣡वः꣢꣯ । सु꣣त꣢म् । इ꣡न्द्रः꣢꣯ । स꣣ह꣡स्र꣢बाह्वे । स꣣ह꣡स्र꣢ । बा꣣ह्वे । त꣡त्र꣢꣯ । अ꣣ददिष्ट । पौँ꣡स्य꣢꣯म् । ॥१३१॥


स्वर रहित मन्त्र

अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे । तत्राददिष्ट पौꣳस्यम् ॥१३१॥


स्वर रहित पद पाठ

अपिबत् । कद्रुवः । कत् । द्रुवः । सुतम् । इन्द्रः । सहस्रबाह्वे । सहस्र । बाह्वे । तत्र । अददिष्ट । पौँस्यम् । ॥१३१॥

सामवेद - मन्त्र संख्या : 131
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 2;
Acknowledgment

भावार्थ -

भा० = ( इन्द्र: ) = राजा ( सहस्रवाह्ने ) = हज़ारों प्रकार से शत्रु को परास्त करने के लिये ( कद्रुवः ) = विद्वान् ज्ञानी के ( सुतम् ) = ज्ञान का ( अपिबत् ) = पान करता, उपयोग करता है ( तन्न ) = तभी ( पौंस्यं ) = उसका बल ( आदिदिष्ट ) = अधिक चमकता है। 

बाहुबधने:, परान् बाधते इति बाहुः इति देवराजो यज्वा । कद्रु:  कवतेऽसौ कद्र र्विद्वान् । जत्र्वादिषु औणादिकं निपातनम् ।  उणा ० ३ । १०२ ॥ आत्मपक्ष में कण्व-मन । बाहु=कर्म । मेघ बाहु=जलधारा इत्यादि ।
 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - त्रिशोकः। 

छन्दः - गायत्री। 

इस भाष्य को एडिट करें
Top