Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1405
ऋषिः - सुतंभर आत्रेयः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
0

अ꣣ग्ने꣡ स्तोमं꣢꣯ मनामहे सि꣣ध्र꣢म꣣द्य꣡ दि꣢वि꣣स्पृ꣡शः꣢ । दे꣣व꣡स्य꣢ द्रविण꣣स्य꣡वः꣢ ॥१४०५॥

स्वर सहित पद पाठ

अ꣣ग्नेः꣢ । स्तो꣡म꣢꣯म् । म꣣नामहे । सिध्र꣢म् । अ꣣द्य꣢ । अ꣣ । द्य꣢ । दि꣣विस्पृ꣡शः꣢ । दि꣣वि । स्पृ꣡शः꣢꣯ । दे꣣व꣡स्य꣢ । द्र꣣विणस्य꣡वः꣢ ॥१४०५॥


स्वर रहित मन्त्र

अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः । देवस्य द्रविणस्यवः ॥१४०५॥


स्वर रहित पद पाठ

अग्नेः । स्तोमम् । मनामहे । सिध्रम् । अद्य । अ । द्य । दिविस्पृशः । दिवि । स्पृशः । देवस्य । द्रविणस्यवः ॥१४०५॥

सामवेद - मन्त्र संख्या : 1405
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment

भावार्थ -
(द्रविणस्यवः) धन और द्रुत गति से प्राप्त करने योग्य इष्टदेव को प्राप्त करने की कामना वाले या ऐश्वर्यवान् होकर हम (अद्य) आज, अब (देवस्य) प्रकाशस्वरूप (अग्नेः) सबके अग्रणी ज्ञानदाता, नायक परमेश्वर के (सिद्धम्) नित्य (स्तोमं) स्तुति, सत्यगुण वर्णन रूप वेद का (मनामहे) मनन करते हैं।

ऋषि | देवता | छन्द | स्वर - ऋषिः—१ गोतमो राहूगणः, वसिष्ठस्तृतीयस्याः। २, ७ वीतहव्यो भरद्वाजो वा बार्हस्पत्यः। ३ प्रजापतिः। ४, १३ सोभरिः काण्वः। ५ मेधातिथिमेध्यातिथी काण्वौ। ६ ऋजिष्वोर्ध्वसद्मा च क्रमेण। ८, ११ वसिष्ठः। ९ तिरश्वीः। १० सुतंभर आत्रेयः। १२, १९ नृमेघपुरुमेधौ। १४ शुनःशेप आजीगर्तिः। १५ नोधाः। १६ मेध्यातिथिमेधातिथिर्वा कण्वः। १७ रेणुर्वैश्वामित्रः। १८ कुत्सः। २० आगस्त्यः॥ देवता—१, २, ८, १०, १३, १४ अग्निः। ३, ६, ८, ११, १५, १७, १८ पवमानः सोमः। ४, ५, ९, १२, १६, १९, २० इन्द्रः॥ छन्दः—१, २, ७, १०, १४ गायत्री। ३, ९ अनुष्टुप्। ४, १२, १३, १६ प्रागाथं। ५ बृहती। ६ ककुप् सतोबृहती च क्रमेण। ८, ११, १५, १० त्रिष्टुप्। १७ जगती। १६ अनुष्टुभौ बृहती च क्रमेण। २९ बृहती अनुष्टुभौ क्रमेण॥ स्वरः—१, २, ७, १०, १४ षड्जः। ३, ९, १०, गान्धारः। ४-६, १२, १३, १६, २० मध्यमः। ८, ११, १५, १८ धैवतः। १७ निषादः।

इस भाष्य को एडिट करें
Top