Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1432
ऋषिः - अगस्त्यो मैत्रावरुणः
देवता - इन्द्रः
छन्दः - स्कन्धोग्रीवी बृहती
स्वरः - मध्यमः
काण्ड नाम -
0
म꣡त्स्यपा꣢꣯यि ते꣣ म꣢हः꣣ पा꣡त्र꣢स्येव हरिवो मत्स꣣रो꣡ मदः꣢꣯ । वृ꣡षा꣢ ते꣣ वृ꣢ष्ण꣣ इ꣡न्दु꣢र्वा꣣जी꣡ स꣢हस्र꣣सा꣡त꣣मः ॥१४३२॥
स्वर सहित पद पाठम꣡त्सि꣢꣯ । अ꣡पा꣢꣯यि । ते꣣ । म꣡हः꣢꣯ । पा꣡त्र꣢꣯स्य । इ꣣व । हरिवः । मत्सरः꣢ । म꣡दः꣢꣯ । वृ꣡षा꣢꣯ । ते꣣ । वृ꣡ष्णे꣢꣯ । इ꣡न्दुः꣢꣯ । वा꣣जी꣢ । स꣣हस्रसा꣡त꣢मः । स꣣हस्र । सा꣡त꣢꣯मः ॥१४३२॥
स्वर रहित मन्त्र
मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः । वृषा ते वृष्ण इन्दुर्वाजी सहस्रसातमः ॥१४३२॥
स्वर रहित पद पाठ
मत्सि । अपायि । ते । महः । पात्रस्य । इव । हरिवः । मत्सरः । मदः । वृषा । ते । वृष्णे । इन्दुः । वाजी । सहस्रसातमः । सहस्र । सातमः ॥१४३२॥
सामवेद - मन्त्र संख्या : 1432
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 20; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 6; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 20; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 6; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषय - missing
भावार्थ -
(पात्रस्य इव मदः) जिस प्रकार पात्र में रक्खा तृप्तिकारी हर्षजनक जल और दुग्धादिरस (आपयि) पान कर लिया जाता है उसी प्रकार हे (हरिवः) हरणशील शक्तियों, अन्धकार और अज्ञान के हरने वाले किरणों से युक्त परमेश्वर ! (मत्सरः) आनन्दरूप में सर्वत्र प्रसरणशील (मदः) आनन्दप्रद तेजोरूप, सर्वप्रेरक उत्पादकशक्ति रूप से (ते) संसार में व्यापक तेरा महान् सामर्थ्य (अपायि) पान किया जाता है अर्थात् विद्वान्जन उसको अपने भीतर धारण करते हैं अथवा आप ही उस महान् शक्ति के धारण करने हारे हो। (वृष्णः) समस्त सुखों और शक्तियों के वर्षक (ते) तेरा (इन्दुः) ऐश्वर्य, विभूति और सामर्थ्य (वाजी) बलवान् (सहस्रसातमः) सहस्रों पदार्थों को देने हारा, (वृषा) सब सुख का वर्षक है।
अध्यात्म पक्ष में—इन्द्र=आत्मा, मत्सरः=आनन्दरस, इन्दुः=विभूति सिद्धयोगी, वाजी=ज्ञानवान्। वृषा=ज्ञानवर्धक, सहस्रसातमः—सहस्त्रों उपदेशों का दाता अथवा सहस्त्रों को सन्तोष, आशीर्वाद एवं सुखसाधनों , का प्रदाता, इत्यादि।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः—१ गोतमो राहूगणः, वसिष्ठस्तृतीयस्याः। २, ७ वीतहव्यो भरद्वाजो वा बार्हस्पत्यः। ३ प्रजापतिः। ४, १३ सोभरिः काण्वः। ५ मेधातिथिमेध्यातिथी काण्वौ। ६ ऋजिष्वोर्ध्वसद्मा च क्रमेण। ८, ११ वसिष्ठः। ९ तिरश्वीः। १० सुतंभर आत्रेयः। १२, १९ नृमेघपुरुमेधौ। १४ शुनःशेप आजीगर्तिः। १५ नोधाः। १६ मेध्यातिथिमेधातिथिर्वा कण्वः। १७ रेणुर्वैश्वामित्रः। १८ कुत्सः। २० आगस्त्यः॥ देवता—१, २, ८, १०, १३, १४ अग्निः। ३, ६, ८, ११, १५, १७, १८ पवमानः सोमः। ४, ५, ९, १२, १६, १९, २० इन्द्रः॥ छन्दः—१, २, ७, १०, १४ गायत्री। ३, ९ अनुष्टुप्। ४, १२, १३, १६ प्रागाथं। ५ बृहती। ६ ककुप् सतोबृहती च क्रमेण। ८, ११, १५, १० त्रिष्टुप्। १७ जगती। १६ अनुष्टुभौ बृहती च क्रमेण। २९ बृहती अनुष्टुभौ क्रमेण॥ स्वरः—१, २, ७, १०, १४ षड्जः। ३, ९, १०, गान्धारः। ४-६, १२, १३, १६, २० मध्यमः। ८, ११, १५, १८ धैवतः। १७ निषादः।
इस भाष्य को एडिट करें