Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1471
ऋषिः - उशनाः काव्यः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
0
अ꣣य꣡ꣳ सोम꣢꣯ इन्द्र꣣ तु꣡भ्य꣢ꣳ सुन्वे꣣ तु꣡भ्यं꣢ पवते꣣ त्व꣡म꣢स्य पाहि । त्व꣢ꣳ ह꣣ यं꣡ च꣢कृ꣣षे꣡ त्वं व꣢꣯वृ꣣ष꣢꣫ इन्दुं꣣ म꣡दा꣢य꣣ यु꣡ज्या꣢य꣣ सो꣡म꣢म् ॥१४७१॥
स्वर सहित पद पाठअ꣡य꣢म् । सो꣡मः꣢꣯ । इ꣣न्द्र । तु꣡भ्य꣢꣯म् । सु꣣न्वे । तु꣡भ्य꣢꣯म् । सु꣣न्वे । तु꣡भ्य꣢꣯म् । प꣣वते । त्व꣢म् । अ꣣स्य । पाहि । त्व꣢म् । ह꣣ । य꣢म् । च꣣कृ꣢षे । त्वम् । ववृ꣣षे꣢ । इ꣡न्दु꣢꣯म् । म꣡दा꣢꣯य । यु꣡ज्या꣢꣯य । सो꣡म꣢꣯म् ॥१४७१॥
स्वर रहित मन्त्र
अयꣳ सोम इन्द्र तुभ्यꣳ सुन्वे तुभ्यं पवते त्वमस्य पाहि । त्वꣳ ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम् ॥१४७१॥
स्वर रहित पद पाठ
अयम् । सोमः । इन्द्र । तुभ्यम् । सुन्वे । तुभ्यम् । सुन्वे । तुभ्यम् । पवते । त्वम् । अस्य । पाहि । त्वम् । ह । यम् । चकृषे । त्वम् । ववृषे । इन्दुम् । मदाय । युज्याय । सोमम् ॥१४७१॥
सामवेद - मन्त्र संख्या : 1471
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषय - missing
भावार्थ -
हे इन्द्र ! आत्मन् ! परमात्मन् ! (अयं सोमः) यह सोम, शमादि सम्पन्न योगी (तुभ्यं) तर लिये (सुन्वे) साधना करके निष्पन्न होता है। (तुभ्यं पवते) तेरी प्राप्ति के लिये यत्न करता है। (यं) जिसको (त्वं) तू (चकृषे) बनाता है और (त्वं ववृषे) तू ही सामर्थ्य देता है या वरण करता है उस (इन्दुम्) ऐश्वर्य और तप से युक्त (सोमम्) शमदमादि साधन सम्पत्ति से युक्त पुरुष को (मदाय) आनन्दप्राप्ति, मोक्षलाभ और (युज्याय) अपने संग रखने अर्थात् ब्रह्मसाक्षात्कार के लिये (त्वं) तू (अस्य पाहि) उसको (विघ्नों) से बचाता है।
टिप्पणी -
नायमात्मा प्रवचनेन लभ्यो न मेध्या न बहुना श्रुतेन।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्। (कठोपनि० १। १२। २२)।
ऋषि | देवता | छन्द | स्वर - ऋषिः—१ कविर्भार्गवः। २, ९, १६ भरद्वाजो बार्हस्पत्यः। ३ असितः काश्यपो देवलो वा। ४ सुकक्षः। ५ विभ्राट् सौर्यः। ६, ८ वसिष्ठः। ७ भर्गः प्रागाथः १०, १७ विश्वामित्रः। ११ मेधातिथिः काण्वः। १२ शतं वैखानसाः। १३ यजत आत्रेयः॥ १४ मधुच्छन्दा वैश्वामित्रः। १५ उशनाः। १८ हर्यत प्रागाथः। १० बृहद्दिव आथर्वणः। २० गृत्समदः॥ देवता—१, ३, १५ पवमानः सोमः। २, ४, ६, ७, १४, १९, २० इन्द्रः। ५ सूर्यः। ८ सरस्वान् सरस्वती। १० सविता। ११ ब्रह्मणस्पतिः। १२, १६, १७ अग्निः। १३ मित्रावरुणौ। १८ अग्निर्हवींषि वा॥ छन्दः—१, ३,४, ८, १०–१४, १७, १८। २ बृहती चरमस्य, अनुष्टुप शेषः। ५ जगती। ६, ७ प्रागाथम्। १५, १९ त्रिष्टुप्। १६ वर्धमाना पूर्वस्य, गायत्री उत्तरयोः। १० अष्टिः पूर्वस्य, अतिशक्वरी उत्तरयोः॥ स्वरः—१, ३, ४, ८, ९, १०-१४, १६-१८ षड्जः। २ मध्यमः, चरमस्य गान्धारः। ५ निषादः। ६, ७ मध्यमः। १५, १९ धैवतः। २० मध्यमः पूर्वस्य, पञ्चम उत्तरयोः॥
इस भाष्य को एडिट करें