Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 155
ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
7

पा꣢न्त꣣मा꣢ वो꣣ अ꣡न्ध꣢स꣣ इ꣡न्द्र꣢म꣣भि꣡ प्र गा꣢꣯यत । वि꣣श्वासा꣡ह꣢ꣳ श꣣त꣡क्र꣢तुं꣣ म꣡ꣳहि꣢ष्ठं चर्षणी꣣ना꣢म् ॥१५५॥

स्वर सहित पद पाठ

पा꣡न्त꣢꣯म् । आ । वः꣣ । अ꣡न्ध꣢꣯सः । इ꣡न्द्र꣢꣯म् । अ꣣भि꣢ । प्र । गा꣣यत । विश्वासा꣡ह꣢म् । वि꣣श्व । सा꣡ह꣢꣯म् । श꣣त꣡क्र꣢तुम् । श꣣त꣢ । क्र꣣तुम् । मँ꣡हि꣢꣯ष्ठम् । च꣣र्षणीना꣢म् ॥१५५॥


स्वर रहित मन्त्र

पान्तमा वो अन्धस इन्द्रमभि प्र गायत । विश्वासाहꣳ शतक्रतुं मꣳहिष्ठं चर्षणीनाम् ॥१५५॥


स्वर रहित पद पाठ

पान्तम् । आ । वः । अन्धसः । इन्द्रम् । अभि । प्र । गायत । विश्वासाहम् । विश्व । साहम् । शतक्रतुम् । शत । क्रतुम् । मँहिष्ठम् । चर्षणीनाम् ॥१५५॥

सामवेद - मन्त्र संख्या : 155
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 5;
Acknowledgment

भावार्थ -

भा० = ( वः ) = आप लोग ( अन्धसः ) = जीवन धारण कराने वाले अन्न के सूक्ष्म, रस रूप सोम को ( आ-पान्तम् ) = अभिमुख प्रत्यक्षरूप में प्राप्त करने वाले, ( विश्वासाहं ) = सब को अभिभव करने, समस्त इन्द्रियों से बढ़ जाने वाले, सबको परास्त करने वाले ( शतक्रतुं ) = सैकड़ों कर्म करने में समर्थ, सैकड़ों प्रज्ञाओं से युक्त, ( चर्षणीनां ) = तत्वदर्शियों के ( मंहिष्ठं ) = एकमात्र आनन्द देने वाले, या इन्द्रियों में शक्ति देने वाले, पूजनीय उपास्य देव आत्मा और परमात्मा की ( अभि प्रगायत ) = साक्षात् स्तुति करो । 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - श्रुतकक्षः।

देवता - इन्द्रः।

 

इस भाष्य को एडिट करें
Top