Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1752
ऋषिः - अत्रिर्भौमः देवता - अश्विनौ छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
0

आ꣡ भा꣢त्य꣣ग्नि꣢रुष꣣सा꣢म꣣नी꣡क꣢मु꣣द्वि꣡प्रा꣢꣯णां देव꣣या꣡ वाचो꣢꣯ अस्थुः । अ꣣र्वा꣡ञ्चा꣢ नू꣣न꣡ꣳ र꣢थ्ये꣣ह꣡ या꣢तं पीपि꣣वा꣡ꣳस꣢मश्विना घ꣣र्म꣡मच्छ꣢꣯ ॥१७५२॥

स्वर सहित पद पाठ

आ꣡ । भा꣢ति । अग्निः꣣ । उ꣣ष꣡सा꣢म् । अ꣡नी꣢꣯कम् । उत् । वि꣡प्रा꣢꣯णाम् । वि । प्रा꣣णाम् । देवयाः꣢ । दे꣣व । याः꣢ । वा꣡चः꣢꣯ । अ꣣स्थुः । अर्वा꣡ञ्चा꣢ । नू꣣न꣢म् । र꣣थ्या । इह꣢ । या꣣तम् । पीपिवा꣡ꣳस꣢म् । अ꣣श्विना । घर्म꣢म् । अ꣡च्छ꣢꣯ ॥१७५२॥


स्वर रहित मन्त्र

आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः । अर्वाञ्चा नूनꣳ रथ्येह यातं पीपिवाꣳसमश्विना घर्ममच्छ ॥१७५२॥


स्वर रहित पद पाठ

आ । भाति । अग्निः । उषसाम् । अनीकम् । उत् । विप्राणाम् । वि । प्राणाम् । देवयाः । देव । याः । वाचः । अस्थुः । अर्वाञ्चा । नूनम् । रथ्या । इह । यातम् । पीपिवाꣳसम् । अश्विना । घर्मम् । अच्छ ॥१७५२॥

सामवेद - मन्त्र संख्या : 1752
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment

भावार्थ -
(अग्निः) सूर्य (उषसाम् अनीकम्) मानो उषाओं का मुख हो ऐसे (आभाति) प्रकाशित होता है। (विप्राणां) मेधावी विद्वान् भक्त पुरुषों की (देवया) इष्टदेव परमात्मा तक पहुंचने वाली (वाचः) वेदमन्त्र ध्वनियां (उद्-अस्थुः) उठने लगती है। हे (अश्विनो) अश्विदेवो ! प्राण और अपान एवं स्त्री पुरुषो ! हे (रथ्या) देहरूप रथपर आरूढ प्राण और अपान आप दोनों ! (इह) इस देह में (अर्वाञ्चम्) निम्न देश में गति करने वाले होकर भी (यातम्) अब ऊपर आओ और (पीपिवांसं) बराबर बढ़ते हुए (घर्मं) ज्योतिस्वरूप रस को (अच्छ) साक्षात् करो। अथवा—(अग्निः, उषसां अनीकं) अग्निहोत्र की अग्नि उषाओं का मुखरूप होकर, (आभाति) प्रकाशित होता है। अथवा—अध्यात्मपक्ष में विशोका प्रज्ञाओं का (अनीकं) पूर्वरूप सुखरूप (अग्निः) विशेष तेज (आभाति) धारणाप्रदेशों में प्रकाशित होता है। उसी समय विद्वान् पुरुषों की इष्टदेव आत्मविषयक वेदवाणियां प्रकट होती हैं। शेष पूर्ववत् हे (अश्विनौ) प्राण और अपान ! तुम दोनों रथपर देह के हितकारी होकर (अर्वाञ्चा) साक्षात् रूप से प्रकट होकर (पीपिवांसं धर्मम्) बराबर बढते हुए तेज को (अच्छ यातं) उत्तम रीति से प्राप्त होओ या प्राप्त करायो। जैसाकि श्वेताश्वर उपनिषद् (अ० २। ११। १२) में लिखा है— नीहारधूमार्कानलानिलानां खद्योतविद्युत् स्फटिकशशिनाम्। एतानि रूपाणि पुरःसराणि ब्रह्मण्यभिव्यक्तिकराणि योगे॥ पृथिव्यप्तेजोनिलखे समुत्थिते पञ्चात्मक योगगुणे प्रवृत्ते। न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम्॥ योग समाधि के अभ्यास के अवसर में ब्रह्मसाक्षात् के पूर्व नीहार धूम, सूर्य, अग्नि, विद्युत् स्फटिक आदि के रूप प्रकट होते हैं। उस समय पांचों भूतों पर वश हो जाता है। ज़रा और मृत्यु हट जाती है शरीर योगाग्निमय हो जाता है।

ऋषि | देवता | छन्द | स्वर - ऋषिः–१ विरूप आंङ्गिरसः। २, १८ अवत्सारः। ३ विश्वामित्रः। ४ देवातिथिः काण्वः। ५, ८, ९, १६ गोतमो राहूगणः। ६ वामदेवः। ७ प्रस्कण्वः काण्वः। १० वसुश्रुत आत्रेयः। ११ सत्यश्रवा आत्रेयः। १२ अवस्युरात्रेयः। १३ बुधगविष्ठिरावात्रेयौ। १४ कुत्स आङ्गिरसः। १५ अत्रिः। १७ दीर्घतमा औचथ्पः। देवता—१, १०, १३ अग्निः। २, १८ पवमानः सोमः। ३-५ इन्द्रः। ६, ८, ११, १४, १६ उषाः। ७, ९, १२, १५, १७ अश्विनौ॥ छन्दः—१, २, ६, ७, १८ गायत्री। ३, ५ बृहती। ४ प्रागाथम्। ८,९ उष्णिक्। १०-१२ पङ्क्तिः। १३-१५ त्रिष्टुप्। १६, १७ जगती॥ स्वरः—१, २, ७, १८ षड्जः। ३, ४, ५ मध्यमः। ८,९ ऋषभः। १०-१२ पञ्चमः। १३-१५ धैवतः। १६, १७ निषादः॥

इस भाष्य को एडिट करें
Top