Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 180
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
11

इ꣢꣯न्द्रेहि꣣ म꣡त्स्यन्ध꣢꣯सो꣡ वि꣡श्वे꣢भिः सोम꣣प꣡र्व꣢भिः । म꣣हा꣡ꣳ अ꣢भि꣣ष्टि꣡रोज꣢꣯सा ॥१८०॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯ । आ । इ꣣हि । म꣡त्सि꣢꣯ । अ꣡न्ध꣢꣯सः । वि꣡श्वे꣢꣯भिः । सो꣣म꣡पर्व꣢भिः । सो꣣म । प꣡र्व꣢꣯भिः । म꣣हा꣢न् । अ꣣भिष्टिः꣢ । ओ꣡ज꣢꣯सा ॥१८०॥


स्वर रहित मन्त्र

इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः । महाꣳ अभिष्टिरोजसा ॥१८०॥


स्वर रहित पद पाठ

इन्द्र । आ । इहि । मत्सि । अन्धसः । विश्वेभिः । सोमपर्वभिः । सोम । पर्वभिः । महान् । अभिष्टिः । ओजसा ॥१८०॥

सामवेद - मन्त्र संख्या : 180
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 7;
Acknowledgment

भावार्थ -

भा० = हे ( इन्द्र ) = आत्मन् ! तू ( इहि ) = आ , साक्षात् हो । ( अन्धसः ) = प्राण की सूक्ष्म धारणाशक्ति की ( विश्वेभिः ) = समस्त ( सोमपर्वभिः ) = वीर्य के पालनकारी सामर्थ्यों  से तू ( मत्सि ) = प्रसन्न और तृप्त होता है और ( ओजसा ) = अपने बल से ( महाँ अभिष्टिः ) = बड़ी प्रबल इच्छा शक्ति वाला होजाता है। 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - मधुच्छन्दा:।

देवता - इन्द्रः।

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top