Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 187
ऋषिः - वत्सः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
5

इ꣣मा꣡स्त꣢ इन्द्र꣣ पृ꣡श्न꣢यो घृ꣣तं꣡ दु꣢हत आ꣣शि꣡र꣢म् । ए꣣ना꣢मृ꣣त꣡स्य पि꣣प्यु꣡षीः꣢ ॥१८७॥

स्वर सहित पद पाठ

इ꣣माः꣢ । ते꣣ । इन्द्र । पृ꣡श्न꣢꣯यः । घृ꣣त꣢म् । दु꣣हते । आशि꣡र꣢म् । आ꣣ । शिर꣢꣯म् । ए꣣ना꣢म् । ऋ꣣त꣡स्य꣢ । पि꣣प्यु꣡षीः꣢ ॥१८७॥


स्वर रहित मन्त्र

इमास्त इन्द्र पृश्नयो घृतं दुहत आशिरम् । एनामृतस्य पिप्युषीः ॥१८७॥


स्वर रहित पद पाठ

इमाः । ते । इन्द्र । पृश्नयः । घृतम् । दुहते । आशिरम् । आ । शिरम् । एनाम् । ऋतस्य । पिप्युषीः ॥१८७॥

सामवेद - मन्त्र संख्या : 187
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 8;
Acknowledgment

भावार्थ -

भा० = हे ( इन्द्र ) = आत्मन् ! ( ते ) = तेरी ( इमाः पृश्नय: ) = ये रसों  तक पहुंचने वाली इन्द्रियां ( ऋतस्य पिष्युषीः ) = ऋत=सत्य ज्ञान को पान करती हुई ( एनाम् ) = इस अनुभवगम्य ( आशिरम् ) = प्रस्फुटित हुए ( घृतं ) = विशेष ज्ञान, दीप्ति, कान्ति को ( ऋतस्य ) = जल पान करके दूध को गोओ  के  समान ( दुहते ) = उत्पन्न करती हैं ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - वत्सः ।

देवता - इन्द्रः।

छन्दः - गायत्री।

स्वरः - षड्जः।

इस भाष्य को एडिट करें
Top