Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 20
ऋषिः - वत्सः काण्वः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आग्नेयं काण्डम्
5
आ꣢꣫दित्प्र꣣त्न꣢स्य꣣ रे꣡त꣢सो꣣ ज्यो꣡तिः꣢ पश्यन्ति वास꣣र꣢म् । प꣣रो꣢꣫ यदि꣣ध्य꣡ते꣢ दि꣣वि꣢ ॥२०॥
स्वर सहित पद पाठआ꣢त् । इत् । प्र꣣त्न꣡स्य꣢ । रे꣡त꣢꣯सः । ज्यो꣡तिः꣢꣯ । प꣣श्यन्ति । वासर꣢म् । प꣣रः꣢ । यत् । इ꣣ध्य꣡ते꣢ । दि꣣वि꣢ ॥२०॥
स्वर रहित मन्त्र
आदित्प्रत्नस्य रेतसो ज्योतिः पश्यन्ति वासरम् । परो यदिध्यते दिवि ॥२०॥
स्वर रहित पद पाठ
आत् । इत् । प्रत्नस्य । रेतसः । ज्योतिः । पश्यन्ति । वासरम् । परः । यत् । इध्यते । दिवि ॥२०॥
सामवेद - मन्त्र संख्या : 20
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 2;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = ( परः दिवि ) = द्यौलोक से भी परे अति अधिक दूर ( यत् ) = जो सूर्य ( इध्यते ) = प्रकाशमान है । ( आत् इत् ) = और ( वासरम् ) = दिन को प्रकाश करने वाले जिस ( ज्योतिः ) = सूर्य को लोग ( पश्यन्ति ) = देखते हैं वह भी ( प्रत्नस्य ) = अति प्राचीन आदिकाल के परम ( रेतसः ) = वीर्यवान्, जगत् के विधाता ईश्वर की ही ( ज्योतिः ) = तेज है । तस्य भासा सर्वमिदं विभाति । ( कठ उप० २ । १५ )
ऋषि | देवता | छन्द | स्वर -
ऋषिः - वत्स: काण्व :।
छन्द: - गायत्री।