Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 20
ऋषिः - वत्सः काण्वः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
5

आ꣢꣫दित्प्र꣣त्न꣢स्य꣣ रे꣡त꣢सो꣣ ज्यो꣡तिः꣢ पश्यन्ति वास꣣र꣢म् । प꣣रो꣢꣫ यदि꣣ध्य꣡ते꣢ दि꣣वि꣢ ॥२०॥

स्वर सहित पद पाठ

आ꣢त् । इत् । प्र꣣त्न꣡स्य꣢ । रे꣡त꣢꣯सः । ज्यो꣡तिः꣢꣯ । प꣣श्यन्ति । वासर꣢म् । प꣣रः꣢ । यत् । इ꣣ध्य꣡ते꣢ । दि꣣वि꣢ ॥२०॥


स्वर रहित मन्त्र

आदित्प्रत्नस्य रेतसो ज्योतिः पश्यन्ति वासरम् । परो यदिध्यते दिवि ॥२०॥


स्वर रहित पद पाठ

आत् । इत् । प्रत्नस्य । रेतसः । ज्योतिः । पश्यन्ति । वासरम् । परः । यत् । इध्यते । दिवि ॥२०॥

सामवेद - मन्त्र संख्या : 20
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 2;
Acknowledgment

भावार्थ -

भा० = ( परः दिवि ) = द्यौलोक से भी परे अति अधिक दूर ( यत् ) = जो सूर्य ( इध्यते ) = प्रकाशमान है । ( आत् इत् ) = और ( वासरम् ) = दिन को प्रकाश करने वाले जिस ( ज्योतिः ) = सूर्य को लोग ( पश्यन्ति ) = देखते हैं वह भी ( प्रत्नस्य ) = अति प्राचीन आदिकाल के परम ( रेतसः ) = वीर्यवान्, जगत् के विधाता ईश्वर की ही ( ज्योतिः ) = तेज है । तस्य भासा सर्वमिदं विभाति । ( कठ उप० २ । १५ )

ऋषि | देवता | छन्द | स्वर -

ऋषिः - वत्स:  काण्व :। 
छन्द: - गायत्री। 
 

इस भाष्य को एडिट करें
Top