Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 209
ऋषिः - वामदेवो गौतमः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
6

अ꣡रं꣢ त इन्द्र꣣ श्र꣡व꣢से ग꣣मे꣡म꣢ शूर꣣ त्वा꣡व꣢तः । अ꣡र꣢ꣳ शक्र꣣ प꣡रे꣢मणि ॥२०९

स्वर सहित पद पाठ

अ꣡र꣢꣯म् । ते꣣ । इन्द्र । श्र꣡व꣢꣯से । ग꣣मे꣡म꣢ । शू꣣र । त्वा꣡व꣢꣯तः । अ꣡र꣢꣯म् । श꣣क्र । प꣡रे꣢꣯मणि ॥२०९॥


स्वर रहित मन्त्र

अरं त इन्द्र श्रवसे गमेम शूर त्वावतः । अरꣳ शक्र परेमणि ॥२०९


स्वर रहित पद पाठ

अरम् । ते । इन्द्र । श्रवसे । गमेम । शूर । त्वावतः । अरम् । शक्र । परेमणि ॥२०९॥

सामवेद - मन्त्र संख्या : 209
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 10;
Acknowledgment

भावार्थ -

भा० = हे ( इन्द्र ) = आत्मन् ! हे ( शूर ) = शत्रुओं के हिंसक ! ( त्वावत: ते ) = तेरे समान !अद्वीतीय तेरे ही ( अवसे ) = कीर्तिगान करने के लिये हम ( अरं गमेम ) = खूब लगे रहें । हे ( शक्र ) = सर्वशक्तिमन् ! ( परमणि ) = तेरी परमता सौंदर्य, परम रूप में ही हम ( अरं ) = अच्छी प्रकार ( गमेम ) = लीन रहें, मग्न हों ।

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - वामदेवो:।

देवता - इन्द्रः।

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top