Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 218
ऋषिः - गोतमो राहूगणः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
7
ऋ꣣जुनीती꣢ नो꣣ व꣡रु꣢णो मि꣣त्रो꣡ न꣢यति वि꣣द्वा꣢न् । अ꣣र्यमा꣢ दे꣣वैः꣢ स꣣जो꣡षाः꣢ ॥२१८॥
स्वर सहित पद पाठऋ꣣जुनी꣢ती । ऋ꣣जु । नीती꣢ । नः꣣ । व꣡रु꣢꣯णः । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । न꣣यति । विद्वा꣢न् । अ꣣र्यमा꣢ । दे꣣वैः꣢ । स꣣जो꣡षाः । स꣣ । जो꣡षाः꣢꣯ ॥२१८॥
स्वर रहित मन्त्र
ऋजुनीती नो वरुणो मित्रो नयति विद्वान् । अर्यमा देवैः सजोषाः ॥२१८॥
स्वर रहित पद पाठ
ऋजुनीती । ऋजु । नीती । नः । वरुणः । मित्रः । मि । त्रः । नयति । विद्वान् । अर्यमा । देवैः । सजोषाः । स । जोषाः ॥२१८॥
सामवेद - मन्त्र संख्या : 218
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 11;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = ( वरुणः ) = सब कष्टों का निवारण करने हारा, ( मित्रः ) = सब का स्नेही ( विद्वान् ) = सर्वज्ञ ( अर्यमा ) = अन्तर्यामी न्यायकारी ( देवै: ) = विद्वान् पुरुषों से ( सजोषाः ) = समान रूप से प्रेम करने हारे राजा के समान परमेश्वर ( ऋजुनीती ) = धर्मयुक्त नीतिमार्ग से ( नः ) = हम सब को ( न यति ) = ले जाता है।
टिप्पणी -
२१८- 'नयतु विद्वान्' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - गोतमो:।
देवता - इन्द्रः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें