Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 224
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
7
क꣢दु꣣ प्र꣡चे꣢तसे म꣣हे꣡ वचो꣢꣯ दे꣣वा꣡य꣢ शस्यते । त꣡दिध्य꣢꣯स्य꣣ व꣡र्ध꣢नम् ॥२२४
स्वर सहित पद पाठक꣢त् । उ꣣ । प्र꣡चे꣢꣯तसे । प्र । चे꣣तसे । महे꣢ । व꣡चः꣢꣯ । दे꣣वा꣡य꣢ । श꣣स्यते । त꣢त् । इत् । हि । अ꣣स्य । व꣡र्ध꣢꣯नम् ॥२२४॥
स्वर रहित मन्त्र
कदु प्रचेतसे महे वचो देवाय शस्यते । तदिध्यस्य वर्धनम् ॥२२४
स्वर रहित पद पाठ
कत् । उ । प्रचेतसे । प्र । चेतसे । महे । वचः । देवाय । शस्यते । तत् । इत् । हि । अस्य । वर्धनम् ॥२२४॥
सामवेद - मन्त्र संख्या : 224
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = ( महे प्रचेतसे ) = बड़े भारी ज्ञानवान् ( देवाय ) = इष्टदेव के लिये ( कद् उ ) = कुछ भी, तुच्छसा भी ( वचः ) = वचन ( शस्यते ) = स्तुति रूप में कहा जाय ( तद् इत् हि ) = वह ही ( अस्य ) = इस वक्ता के ( वर्धनम् ) = वृद्धिकारक होता है ।
“अणुरप्यस्य धर्मस्य त्रायते महतो भयात् "गीता० । ईश्वर की नित्य थोड़ी आराधना भी आत्मा के बल को बढ़ाती हैं।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - वामदेव:।
देवता - इन्द्रः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें