Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 229
ऋषिः - मेधातिथिः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
5
ब्रा꣡ह्म꣢णादिन्द्र꣣ रा꣡ध꣢सः꣣ पि꣢बा꣣ सो꣡म꣢मृ꣣तू꣡ꣳरनु꣢꣯ । त꣢वे꣣द꣢ꣳ स꣣ख्य꣡मस्तृ꣢꣯तम् ॥२२९॥
स्वर सहित पद पाठब्रा꣡ह्म꣢꣯णात् । इ꣣न्द्र । रा꣡ध꣢꣯सः । पि꣡ब꣢꣯ । सो꣡म꣢꣯म् । ऋ꣣तू꣢न् । अ꣡नु꣢꣯ । त꣡व꣢꣯ । इ꣣द꣢म् । स꣣ख्य꣢म् । स꣣ । ख्य꣢म् । अ꣡स्तृ꣢꣯तम् । अ । स्तृ꣣तम् ॥२२९॥
स्वर रहित मन्त्र
ब्राह्मणादिन्द्र राधसः पिबा सोममृतूꣳरनु । तवेदꣳ सख्यमस्तृतम् ॥२२९॥
स्वर रहित पद पाठ
ब्राह्मणात् । इन्द्र । राधसः । पिब । सोमम् । ऋतून् । अनु । तव । इदम् । सख्यम् । स । ख्यम् । अस्तृतम् । अ । स्तृतम् ॥२२९॥
सामवेद - मन्त्र संख्या : 229
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे ( इन्द्र ) = आत्मन् ! ( ब्राह्मणात् ) = ब्रह्म को जानने हारे ( राधस: ) = साधना करने वाले विद्वान के ( सोमं ) = ज्ञान और अन्नादि रस को ( ऋतूम् अनु ) = प्राणों और इन्द्रियों के साथ ( पिब ) = तू पान कर । ( तव ) = तेरा ( इदं ) = यह ( सख्यं ) = इन्द्रियों के या साधकों के साथ का मैत्रीभाव ( अस्तृतम् ) = कभी नहीं टूटता ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - मेधातिथिः।
देवता - इन्द्रः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें