Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 231
ऋषिः - विश्वामित्रो गाथिनोऽभीपाद् उदलो वा देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
7

ए꣡न्द्र꣢ पृ꣣क्षु꣡ कासु꣢꣯ चिन्नृ꣣म्णं꣢ त꣣नू꣡षु꣢ धेहि नः । स꣡त्रा꣢जिदुग्र꣣ पौ꣡ꣳस्य꣢म् ॥२३१

स्वर सहित पद पाठ

आ꣢ । इ꣣न्द्र । पृक्षु꣢ । का꣡सु꣢꣯ । चि꣣त् । नृम्ण꣢म् । त꣣नू꣡षु꣢ । धे꣣हि । नः । स꣡त्रा꣢꣯जित् । स꣡त्रा꣢꣯ । जि꣣त् । उग्र । पौँ꣡स्य꣢꣯म् ॥२३१॥


स्वर रहित मन्त्र

एन्द्र पृक्षु कासु चिन्नृम्णं तनूषु धेहि नः । सत्राजिदुग्र पौꣳस्यम् ॥२३१


स्वर रहित पद पाठ

आ । इन्द्र । पृक्षु । कासु । चित् । नृम्णम् । तनूषु । धेहि । नः । सत्राजित् । सत्रा । जित् । उग्र । पौँस्यम् ॥२३१॥

सामवेद - मन्त्र संख्या : 231
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment

भावार्थ -

भा० = हे आत्मन् ! हे ( उग्र !) = हे बलवन् ! ( पृक्षु ) = तुझे  स्पर्श करने वाले ( कासु चित् तनूषु ) = किन्हीं देहों में ( नः ) = हम ( नृमणं )=
   मनुष्यों के मनन करने योग्य ज्ञानरूप धन को ( धेहि ) = धारण कर और करा ।  हे ( सत्राजिद् ) = समस्त सत्-पदार्थों पर विजय करनेहारे ! ( कासुचित् ) = किन्हीं में ( नः पौस्यं ) = हमें बल धारण करा ।  

अर्थात् तू किन्हीं को ज्ञानी ब्राह्मण बनाता और किन्हीं को क्षत्रिय उत्पन्न करता है । 
 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - विश्वामित्रो गाथिनोऽभीपाद् उदलो वा।

देवता - इन्द्रः।

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top