Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 25
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
5

अ꣡ग्ने꣢ यु꣣ङ्क्ष्वा꣡ हि ये तवाश्वा꣢꣯सो देव सा꣣ध꣡वः꣢ । अ꣢रं꣣ व꣡ह꣢न्त्या꣣श꣡वः꣢ ॥२५॥

स्वर सहित पद पाठ

अ꣡ग्ने꣢꣯ । यु꣣ङ्क्ष्वा꣢ । हि । ये । त꣡व꣢꣯ । अ꣡श्वा꣢꣯सः । दे꣣व । साध꣡वः꣢ । अ꣡र꣢꣯म् । व꣡ह꣢꣯न्ति । आ꣣श꣡वः꣢ ॥२५॥


स्वर रहित मन्त्र

अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः । अरं वहन्त्याशवः ॥२५॥


स्वर रहित पद पाठ

अग्ने । युङ्क्ष्वा । हि । ये । तव । अश्वासः । देव । साधवः । अरम् । वहन्ति । आशवः ॥२५॥

सामवेद - मन्त्र संख्या : 25
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 3;
Acknowledgment

भावार्थ -

भा० = हे देव ! हे अग्ने ! ( ये ) = जो ( ते ) = तेरे ( साधवः ) = साधु स्वभाव वाले या योग साधना करने वाले ( अश्वास: ) = अश्व के समान इन्द्रियां, गतिशील, ज्ञानी साधक हैं, उनको ( युङ्क्ष्व ) = लगा, योगाभ्यास में प्रवृत्त करा ।  वे गतिशील, ज्ञानी, ( आशव: ) = हरएक कार्य में शीघ्र सिद्धि प्राप्त करने वाले साधक (अरम्) = पर्याप्त उत्तम रूप से ( वहन्ति१  ) = ज्ञान और उत्तम कार्य के भार को धारण करते और उद्देश्य तक पहुंचाते हैं । 
 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - भरद्वाज:। 
छन्दः - गायत्री। 
 

इस भाष्य को एडिट करें
Top